________________
गसूत्रवृत्तिः
नाति स हेतुरेव, एवं यः पश्यतीत्यादि । तदेव कुत्साद्वारेण मिथ्यादृष्टिमाश्रित्य हेतुचतुष्टयमाह-हेतुना न जानात्यनुमेयं, ५स्थाना० नञः कुत्सार्थत्वादेवासम्यगवगच्छतीत्यर्थः ,एवं न पश्यतीत्यादि, तथा हेतुना-मरणकारणेन योऽज्ञानमरणं म्रियते स उद्देशः १ हेतुरेवेति पञ्चमो हेतुरिति २। तथा पञ्च हेतवो यो हि सम्यग्दृष्टितया हेतुं सम्यग्जानाति स हेतुरेवेत्येवमन्येऽपि, नवरं हेत्वहेतवः हेतु-हेतुमत् छद्मस्थमरणं सम्यग्दृष्टित्वान्नाज्ञानमरणमनुमातृत्वाच्च न केवलिमरणमिति, एवं तृतीयान्तसूत्रमपि ३॥ इह सूत्रद्वयेऽपि हेतवः स्वरूपत उक्ताः ४, [मिथ्यादृष्टिसम्यग्दृष्टियुग्मापेक्षया सूत्रयुगलता अन्यथा सूत्रचतुष्टयं]
णि च केतथा पश्चाहेतवः यः सर्वज्ञतया अनुमानानपेक्षः स धूमादिकं हेतुं नार्य हेतुर्ममानुमानोत्थापक इत्येवं जानाती-II वेलिनः त्यतोऽहेतुभूतं तं जानन्नहेतुरेवासावुच्यते, एवं दर्शनबोधाभिसमागमापेक्षयाऽपि । तदेवम (व अ) हेतुचतुष्टयं सू०४१० छद्मस्थमाश्रित्य देशनिषेधत आह–'अहेतु मिति, धूमादिकं हेतुमहेतुभावेन न जानाति-न सर्वथाऽवगच्छति, कथश्चिदेवावगच्छतीत्यर्थः, नो देशनिषेधार्थत्वात् , ज्ञातुश्चावध्यादिकेवलित्वेनानुमानाव्यवहर्तृत्वादित्येकोऽयमहेतुर्देश-IK
प्रतिषेधत उक्तः, एवमहेतुं कृत्वा धूमादिकं न पश्यतीति द्वितीयो, न बुध्यत्ते-न श्रद्धत्ते इति तृतीयो, नाभिसमागच्छलातीति चतुर्थः, तथा अहेतुं-अध्यवसानादिहेतुनिरपेक्षं निरुपक्रमतया छद्मस्थमरणम्-अनुमानव्यवहर्तृत्वेऽप्यकेवलित्वात् ४
तस्य, अयं च स्वरूपत एव पञ्चमोऽहेतुरुक्तः ५ । तथा पञ्चाहेतवो योऽहेतुना-हेत्वभावेन केवलित्वात् जानात्यसावहेतुरेवेत्येवं पश्यतीत्यादयोऽपि, एवं च छद्मस्थमाश्रित्य पदचतुष्टयेनाहेतुचतुष्टयं देशप्रतिषेधत आह-तथा अहे-1 ॥३०६॥ तुना-उपक्रमाभावेन छद्मस्थमरणं म्रियत इति पञ्चमोऽहेतुः स्वरूपत एवोक्तः ६ । तथा पञ्चाहेतवः अहेतुं न हेतुभावेन
Jain Education
For Personal & Private Use Only
Kinjalinelibrary.org