Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ श्रीस्थानाडूसूत्रस्य विषयानुक्रमः // 2 // क्रमः विषयः सूत्रम् पृष्ठः | क्रमः विषयः सूत्रम् पृष्ठः ग्रमहिष्यः, असुरेन्द्रादीनां संग्रामा 5.2.4 असंसर्गे गर्भाधारणे पञ्च संसर्गेऽपि नीकतदधिपाः, शक्रेशानाभ्यन्तरपर्षद्देव गर्भाधारणे पञ्चदश कारणानि। 416 देवीस्थितिः। 401-405 536-5385.2.5 निर्ग्रन्थनिर्ग्रन्थ्येकत्रावासकारणानि। 417 / गत्यादिप्रतिघाताः, जात्याद्याजीवा:, 5.2.6 आश्रव-संवरद्वार- दण्डाः , खड्गादीनि राजचिह्नानि। 406-408 539 / आरम्भिक्याद्याः छद्मस्थ- केवलिपरीषहसहन कायिक्याद्याश्च क्रियाः। 418-419 560-561 कारणानि। 409 540-541 5.2.7 उपध्यादिपरिज्ञा / 5.1.10 हेत्वहेतुज्ञानाज्ञान- केवल्यनुत्तराणि / 410 543 / आगमादिव्यवहाराः। 420-421 5.1.11 पद्मप्रभादीनां चतुर्दशानां 5.2.8 सुप्त- जागरितसंयता- संयतानां च्यवनादिनक्षत्राणि। सुप्तजागराः, रजआदान- वमन५.२ पञ्चमेऽध्ययने द्वितीयोद्देशकः 412-440 547-589 कारणानि, पचमासिकीप्रतिमादत्तयः, 5.2.1 गङ्गादयो द्विकृत्वस्विकृत्वो वा उद्रमाधुपघातविशुद्धिः। 422-425 मासान्तरनुत्तार्या नद्योऽन्यत्र 5.2.9 दुर्लभसुलभबोधिकारणानि। 426 भयादिभ्यः प्रथमप्रावृष्यन्यत्र 5.2.10 संलीनता- ऽसंलीनताः, संवरासंवराः, भयादिभ्यः, पर्युषितेऽन्यत्र सामायिकादिसयंमाः, एकेन्द्रियाज्ञानादिभ्यो न विहारः। 412-413 547-548 नारम्भारम्भसंयमा- संयमाः, पञ्चेन्द्रिय५.२.२ हस्तकर्मादीनि गुरूणि। 414552 सर्वप्राणाद्यनारम्भारम्भ- संयमासंयमाः, 5.2.3 राजान्तःपुरप्रवेशकारणानि / 415 553 अग्रबीजाद्या वनस्पतिभेदाः
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 444