Book Title: Sthanang Sutram Part 02
Author(s): Vijaychandrasguptasuri
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ क्रमः विषयः सूत्रम् पृष्ठः | क्रमः विषयः सूत्रम् पृष्ठः श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-२ श्रीस्थान सूत्रस्य विषयानुक्रमः // 4 // संवत्सरपञ्चकम् / 458-60 608-609 5.3 जीवनिर्याणमार्गाः 5, छेदनानि 5, आनन्तर्यानि 5, अनन्तकाः 10 / 461-462 612-613 6.2 5.3.10 ज्ञानानि ज्ञानावरणीयाणि (ज्ञानस्वरूपम्। 463-464 614 5.3.11 स्वाध्यायाः, प्रत्याख्यानशुद्धयः, आश्रवादिप्रतिक्रमणानि। 465-467 618 5.3.12 सूत्रवाचन- शिक्षणकारणानि। 468 620 5.3.13 सौधर्मेशानविमानवर्णोच्चत्वम्, ब्रह्मलान्तकतनूच्चत्वम्, पञ्चवर्णादिपुद्गलबन्धाः, गङ्गा- सिन्धु- रक्तारक्तवतीसमागतनद्यः 20, कुमारतीर्थकराः, चमरचञ्चाराजधानीसभाः, इन्द्रस्थानसभाश्च, धनिष्ठादितारकाः, पञ्चस्थाननिर्वर्तित- चयनादि, पञ्चप्रदेशिकादिपुद्गलाः। 469-474 621-622 // षष्ठमध्ययनं षट्स्थानम् // 475-540 624-6746.5 गणधारणगुणाः, निग्रंथीग्रहण कारणानि, कालगतसाधर्मिकसमाचाराः। 475-477 624 छद्मस्थैरज्ञेयाः, जिनैश्च ज्ञेयाः पदार्थाः, जीवस्य अजीवीकरणतादीन्यशक्यानि, जीवनिकायाः, तारकग्रहाः, संसारसमापन्नतद्त्यागतयः, सर्वजीवषड्विधत्वम्, अग्रबीजाद्याः। 478-484 626-627 मनुष्यत्वादीनि दुर्लभानि, इन्द्रियार्थाः, संवरा-संवराः, साता-उसाते, प्रायश्चित्तषट्कम्। 485-489 629 जम्बूद्वीपकादि- संमूच्छिमादयो 12 मनुष्याः ऋद्ध्यनृद्धिमन्तोऽहदादि-हैमवताद्याः, अरकषट्कम्, सुषमसुषमा- देवकुरूत्तरकुरुनरोच्चत्वायुषी, संहननानि, संस्थानानि। 490-495 631-632 अनात्माऽऽत्मवतोरहितहितकारणानि (पर्यायादीनि), जाति
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 444