Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 679
________________ २४८८ काश्यपस्मृतिः ब्राह्मणेभ्यो निवेद्य शमीमयीनां समिधदधिमधुघृताक्तानामष्टसहस्र ं जुहुयात्, वास्तोस्पते इति काश्यपः । अथ नैमित्तिकानि व्याख्यास्यामः - क्षीरभाण्डभेदने मंथने भंजने पुरोहललांगल गलचक्रतूपपतने रथविपर्यासने अश्व (अस्त्र) भंजने रजस्वला - शवस्पर्शने आदित्यास्तमने संदमंददुःश्वप्रदर्शने कर्णकेशपतिपुरोहणे पू(यू) पस्थलस्पर्शन मृतकसूतक भोजने चैव ब्राह्मणेभ्यो निवेद्य सचैले कृत्वा स्वप्रतिरथं जपेदिति काश्यपः । अथातः पात्राणां शौचविधि व्याख्यास्यामः - पलेखने (१)न दारुपत्रे भस्मनांकांस्यं शीश्रुतास्त्रायसानां सिकताभिः शौचं । दंतशंखमणिराजतसौवर्णानां घर्षणं । मृण्मयानां पुनर्दहनं । धान्यवाससां वहूनां प्रोक्षणं काष्ठ रज्जुत्वक्चर्म चीर वेणु विदलपत्रपर्णानां चलवच्छौचम् । अथ पूर्व पापकर्मणां चिह्न व्याख्यास्यामः - । अगम्यागामी दुश्वर्मा तस्मात्प्रायश्चित्तं वेदात्मविशुद्धये । एतान् श्राद्ध परिवर्जयेत् ये चान्ये पंक्तिदूषकाः । क्षट्टघटा चा घटानटा प्रब्रजितरंगारतानिदेवलकनक्षत्रजीवकप्रामयाजकपर्य्याहितपर्य्याधारक विविंदकपौनर्भवानाश्नंति । अदन्तादेके नाश्नंति । भार्याजितस्य नगरग्रामयाजकेभ्यः अविश्रस्तघाती व्यंगोनक्षत्र सूचकाः ।

Loading...

Page Navigation
1 ... 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720