Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 688
________________ श्राद्धवर्णनम् २४६७ पितामहाश्चजीवंति तत्पिता म्रियते यदि । देहमानत्रयः पिण्डान् प्रपितामहपूर्वकम् ॥६॥ जीवन् पितामहोयस्य पिता यत्र न विद्यते । द्वौपिंडावेकनामानौ एकस्मिन्प्रपितामहे ॥६॥ चत्वारि अर्घ्यपात्राणि गंधमाल्यैस्ततोऽर्चयेत् । ये समानि भृचामेतत्पात्रस्थापो नयेत्रिषु ॥६३॥ पक्षश्राद्धं तु निवृत्य तर्पणं तु दिनेदिने । सकृन्महालये श्राद्ध परेऽहनि तिलोदकम् ॥६४॥ दर्शश्राद्ध गयाश्राद्ध श्राद्ध चापरपक्षगे। ताम्बूल चर्वणं दोषो व्याघ्रस्य वचनं यथा ॥६।। वृद्धावादौ क्षयेचान्ते दर्श मध्ये तथैव च । महालये च पिण्डान्ते वैश्वदेवं चतुर्विधम् ॥६६।। श्राद्धं कृत्वा तु विधिवत् वैश्वदेवादिकं ततः । ब्रह्मयज्ञ ततः कुर्यात्तपणं तु तिलैविना ॥६७।। स्नात्वातीरं समागत्य उपविश्य कुशासने । संतर्पयेत् पितृन्सर्वान् स्नात्वा वस्त्रं च धारयेत् ।।६८।। सहोदर समुत्पन्नां कुर्याद्देवपित स्तथा । एकमेकं तु गोत्राणां कुर्याद् ब्राह्मणजो भवेत् ॥६॥ सहगोत्रजा ब्राह्मणानां न कुर्यात्सर्वतो द्विजः। याज्ञवल्क्यं तु कार्याणि वर्जनीया प्रयत्नतः ॥७॥ वेदज्ञातो द्विजातीनां कुर्याद्ब्राह्मणतो भवेत् । एकगोत्रं द्वितीयं तु तृतीयाग्निस्तथैव च ॥७॥

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720