Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 690
________________ श्राद्धवर्णनम् २४६६ पादप्रक्षालनार्थाय द्वौविप्रो प्राङ्मुखस्थितौ । उदङ्मुखास्त्रयोविप्रा स्वयं वै दक्षिणामुखः ॥८॥ पादप्रभृति मूर्यन्तं देवानां पुष्पपूजनम् । शिरःप्रभृतिपादान्तं पितृणां पुष्पपूजनम् ।।८२॥ श्राद्धकाले यदा पत्नी वामे वारिंप्रदापयेत् । पितरस्तस्य गृह्णीयात् यावद्वशतं समाः ॥८३।। कन्यादाने विवाहे च प्रतिष्ठायज्ञकर्मणि । सर्वेषु धर्मकार्येषु पत्नी दक्षिणतः स्मृता ॥४॥ दक्षिणे वसति पत्नी हवने देवतार्चने । शुश्रूषा रतिकाले च वामभागे प्रशस्यते ॥८॥ जातकर्मादि कभणां कर्मकर्तुश्चदक्षिणे । तिष्ठेद्वरस्य वामे च विप्राशीर्वचनं यथा ॥८६॥ त्रिषु स्थानेषु सा पत्नी वामभागे प्रशस्यते । पादशौचे पितृणां च रथारोहे भृतौ तथा ।।८।। श्राद्ध पत्नी च वामांगे पादप्रक्षालने तथा । नान्दीश्राद्ध च सोमे च मधुपर्के च दक्षिणे ॥८८॥ आमन्त्रितस्तु यो विप्रो भुक्त्वा अन्यत्रगच्छति । नरकाणां शतं भुक्त्वा चांडालेष्वपि जायते ॥८६॥ एकवस्त्रा तु या नारी मुक्तकेशा तथैव च । ललाटे कुंकुमं दृष्ट्वा निराशाः पितरो गताः ॥१०॥ मुक्तकेशा तु या नारी रक्तवस्त्रं कथंचन । हसते वदते चैव निराशाः पितरो गताः ॥६॥

Loading...

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720