Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
व्याघ्रपादस्मृतिः
व्यञ्जनादयः ।
दधितक्रकणाभिक्षा लवणं सुविरोग्निर्नदातव्यं यावत्पिडन्ननिर्वपेत् ॥१५८॥ भागिनेयं भगिनीभर्ता दौहित्रं दुहितापतिः । प्रत्यासनमतिक्रान्तं मुनिदत्तं विनाभवेत् ॥१५६॥ भागिनेयं दशविप्रेषु दौहित्रः शतमुच्यते । भगिनीभर्ता सहस्रषु अनन्तं दुहितापतिः ॥ १६० ॥ वेदपूर्ण मुखं विप्रं सभुक्तमपि भोजयेत् । न तु मूर्ख निराहारं षड्रात्रश्चोपवासिनम् ॥१६१॥ स्वगोत्रे प्रवरेभिन्ने विधुरे ग्राम याचके । पितुः श्राद्धं न कुर्वीत पतिभ्रात्रा सहोदरा ॥ १६२॥ अपुत्रको पशुश्चैव व्याधितोल्पायुरेव च । वृत्तिहीनश्च मूर्खश्च जन्मे जन्मे भविष्यति ॥ १६३ ॥ काले कर्म प्रकुर्वीत काले तिष्ठन्ति देवताः । वरमेकाहुतिः काले नाकाले कोटिसंख्यया ॥१६४॥ अकाले कुरुते कम काले प्राप्त न कारयेत् । कालातीतं तु यत्कर्म अकृतं तं विनिर्दिशेत् ॥ १६५॥ अपेक्षितं यो न दद्यात् श्राद्धार्थमुपकल्पितम् । कृपणो मन्दबुद्धिस्तु न तच्छ्राद्धफलं लभेत् ॥ १६६॥ भोजनं कदलीपत्रे वामभागाप्रमाहितः । अ चेदक्षिणे भागे भुक्त्वा चान्द्रायणं चरेत् ॥ १६७॥ नित्यश्राद्ध ेषु तीर्थेषु भोजनं बलिपूर्वकम् । अन्यश्राद्धषु सर्वेषु न बलिं नैव चाहुतिं ॥ १६८ ॥
२५०६

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720