SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ व्याघ्रपादस्मृतिः व्यञ्जनादयः । दधितक्रकणाभिक्षा लवणं सुविरोग्निर्नदातव्यं यावत्पिडन्ननिर्वपेत् ॥१५८॥ भागिनेयं भगिनीभर्ता दौहित्रं दुहितापतिः । प्रत्यासनमतिक्रान्तं मुनिदत्तं विनाभवेत् ॥१५६॥ भागिनेयं दशविप्रेषु दौहित्रः शतमुच्यते । भगिनीभर्ता सहस्रषु अनन्तं दुहितापतिः ॥ १६० ॥ वेदपूर्ण मुखं विप्रं सभुक्तमपि भोजयेत् । न तु मूर्ख निराहारं षड्रात्रश्चोपवासिनम् ॥१६१॥ स्वगोत्रे प्रवरेभिन्ने विधुरे ग्राम याचके । पितुः श्राद्धं न कुर्वीत पतिभ्रात्रा सहोदरा ॥ १६२॥ अपुत्रको पशुश्चैव व्याधितोल्पायुरेव च । वृत्तिहीनश्च मूर्खश्च जन्मे जन्मे भविष्यति ॥ १६३ ॥ काले कर्म प्रकुर्वीत काले तिष्ठन्ति देवताः । वरमेकाहुतिः काले नाकाले कोटिसंख्यया ॥१६४॥ अकाले कुरुते कम काले प्राप्त न कारयेत् । कालातीतं तु यत्कर्म अकृतं तं विनिर्दिशेत् ॥ १६५॥ अपेक्षितं यो न दद्यात् श्राद्धार्थमुपकल्पितम् । कृपणो मन्दबुद्धिस्तु न तच्छ्राद्धफलं लभेत् ॥ १६६॥ भोजनं कदलीपत्रे वामभागाप्रमाहितः । अ चेदक्षिणे भागे भुक्त्वा चान्द्रायणं चरेत् ॥ १६७॥ नित्यश्राद्ध ेषु तीर्थेषु भोजनं बलिपूर्वकम् । अन्यश्राद्धषु सर्वेषु न बलिं नैव चाहुतिं ॥ १६८ ॥ २५०६
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy