________________
श्राद्धवर्णनम्
२५०५ हस्तप्रक्षालनादूवं द्वौ हस्तौ पात्रधारिणौ। आपोशाने दक्षिणंत्याज्यं भोजनान्ते वाममुत्सृजेत् ॥१४७।। अपोशनिक्षिपेत्पाणौ पिंडदानं तथैव च । यजुः शाखा तु देवानां पितॄणां प्रीतिवर्द्धनम् ॥१४८।। यजुः शाखा पूर्वतो पिण्डं ऋक्शाखा तु दक्षिणम् । सामवेदस्तु भोज्यं च श्राद्धं तु कुरुते यदा ।।१४६।। वस्त्रयुग्मं ततोदद्यादेकैकं वा पृथक् पृथक् । आशाया दीयते चाल्पं किंचिच्छत्त्यानुसारतः ॥१५०।। पूर्ववद् विकरेद् भूमौ पिंडदानं तथैव च । कुर्याच्छाद्धविधिं तस्य निराशाः पितरोगताः ॥१५॥ मार्जनं तर्पणं श्राद्धं न कुर्याद्वारिधारया। मोहाद्वा कुरुते यस्तु स विप्रो नरकं व्रजेत् ॥१५२।। उष्णोदकं वृथास्नानं वृथा जाप्यमवैदिकम् । मूर्खस्य तु वृथादानं वृथाश्राद्धमदक्षिणम् ।।१५३।। दशकृत्वः पिवेदापः गायत्र्याः श्राद्धभुद्विजः । ततः संध्यामुपासीत तजपाज्जुहुयादपि ॥१५४।। दन्तधावन ताम्बूलं स्नेहस्नानमभोजनम् । रसौषध परान्नं च श्राद्धकृत्सप्त वर्जयेत् ॥१५॥ पुनर्भोजनमध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहो होमः श्राद्धभुगष्टवर्जयेत् ॥१५६।। पितृक्षये अमावास्यां मंथानं कुरुते यदि । घृतं गोमांसवत्प्रोक्त तक्र चापि सुरासमम् ।।१५७।।