________________
२५०४
व्याघ्रपादस्मृतिः आवाहनानौकरणं विकरं पात्रपूरणम् । तृप्तिप्रश्नं न कुर्वीत आमे होमे कथंचन ॥१३६।। मातापित्रोरेकदिवसे पृष्ट्वा पाक प्रयत्नतः । प्रथमं पितृकार्याणि द्वितीयं मातरस्तथा ॥१३७।। अनौकरणमेकं स्यात् पिंडदानस्तथैव च । त्रयं त्रयं च पिंडानां मातापित्रोः क्षयेऽहनि ॥१३८।। यद्य ककत कं श्राद्धमनेकोऽपि विधीयते । वैश्वदेवे न तंत्रस्यात् पृथक् पाको न विद्यते ॥१३॥ असंकल्पितं च पश्चान्नं पाणिना स्पर्शते यदि । त्रयस्ते नरकं यान्ति दाता भोक्ता च पूर्वजाः ॥१४०।। मृण्मयेषु पात्रेषु मृत्तिका चन्दनेन वा। घृतेनैव कृतं धूपं निराशाः पितरोगताः ॥१४॥ भोजनोत्तिष्ठ(च्छिष्ट)पात्रे च स्वस्ति कुर्वन्ति ये द्विजाः । भ्रमन्ति पितरस्तेषां षण्मासोच्छिष्टभोजिनः ॥१४२।। अकृत्वा भस्ममर्यादा यः कुर्यात्पाणिशोधनम् । आसुरं तद्भवेच्छाद्धं पितृणां नोपतिष्ठति ॥१४३॥ माषाः सर्वत्रयोज्याः स्युः पितृपिंडेषु वर्जयेत् । ब्राह्मणानां यथा मद्य तथामाषानपिंडयोः ॥१४४॥ पूर्वमापोशनं ग्राह्यं पिंडदानं तथैव च। कुर्याद्व मातृकं श्राद्धं नरक्यां सहितो सुतः ॥१४।। विकरं निक्षिपेद्भूमौ ब्राह्मणानामनुज्ञया । कुर्यात्पिडं तत्सुतानां नरक्यां ब्राह्मणो भवेत् ॥१४६।।