Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
२५०२
व्याघ्रपादस्मृतिः अपुत्राम्रियते भार्या भर्ता कुर्याद्यथाविधि । गोत्रनामसमुच्चार्य सरस्वतीनाम चोत्तरे ॥११४॥ प्रथमं सरस्वतीनाम्नी द्वितीयं गौतमी तथा । तृतीयं यमुनानानी कुर्याच्छाद्धं सभर्तृकः ।।११।। पितामहा च वर्तते पिता च म्रियते यदि । द्वौ पिण्डौ चैकनामानौ एकं तु प्रपितामहे ॥११६।। अपुत्रस्यपितृव्यस्य ज्येष्ठस्य भ्रातुरेव च । कुर्यात्रिपुरुषं श्राद्धं एकोद्दिष्ट कदाचन ॥११॥ आसनावाहनौ चैव द्विजांगुष्ठस्तथैव च । अध्यं गन्धानुसंकल्पं देवपूर्वाणि षट्सु च ॥११८।। विप्रप्रदक्षिणा याचना जपासि स्वस्तिवाचनम् । श्राद्धं च दक्षिणादानं षट्सव्यं च प्रचक्षते ॥११६।। अपसव्येत्यनुज्ञातः सव्येनैव तु होमयेत् । अपसव्यं पुनः कृत्वा पितृपात्रेषु दीयते ॥१२०।। कुशेत्तानपाणिस्तु आहुती द्वे घृताप्लुते । शेषं देवाय दातव्यं पितृभ्यस्तदनंतरम् ॥१२१।। सव्येपृच्छत्यनुज्ञातो स्वल्पं च जुहुते हविः । साग्निरनिमुखेदद्यानिरनिर्द्विजपाणये ॥१२२॥ साग्निकैरमिपूर्व तु पितृपूर्वमननिकैः । अग्नौकरणशेषं तु विश्वेदेवाय हूयते ॥१२३।। निरनिरमौकरणं कुर्यान्मुख्ये च पैतृके । तदन्नं देवायदातव्यं पितृणां तदनन्तरं ॥१२४||

Page Navigation
1 ... 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720