________________
श्राद्धवर्णनम्
२४६७ पितामहाश्चजीवंति तत्पिता म्रियते यदि । देहमानत्रयः पिण्डान् प्रपितामहपूर्वकम् ॥६॥ जीवन् पितामहोयस्य पिता यत्र न विद्यते । द्वौपिंडावेकनामानौ एकस्मिन्प्रपितामहे ॥६॥ चत्वारि अर्घ्यपात्राणि गंधमाल्यैस्ततोऽर्चयेत् । ये समानि भृचामेतत्पात्रस्थापो नयेत्रिषु ॥६३॥ पक्षश्राद्धं तु निवृत्य तर्पणं तु दिनेदिने । सकृन्महालये श्राद्ध परेऽहनि तिलोदकम् ॥६४॥ दर्शश्राद्ध गयाश्राद्ध श्राद्ध चापरपक्षगे। ताम्बूल चर्वणं दोषो व्याघ्रस्य वचनं यथा ॥६।। वृद्धावादौ क्षयेचान्ते दर्श मध्ये तथैव च । महालये च पिण्डान्ते वैश्वदेवं चतुर्विधम् ॥६६।। श्राद्धं कृत्वा तु विधिवत् वैश्वदेवादिकं ततः । ब्रह्मयज्ञ ततः कुर्यात्तपणं तु तिलैविना ॥६७।। स्नात्वातीरं समागत्य उपविश्य कुशासने । संतर्पयेत् पितृन्सर्वान् स्नात्वा वस्त्रं च धारयेत् ।।६८।। सहोदर समुत्पन्नां कुर्याद्देवपित स्तथा । एकमेकं तु गोत्राणां कुर्याद् ब्राह्मणजो भवेत् ॥६॥ सहगोत्रजा ब्राह्मणानां न कुर्यात्सर्वतो द्विजः। याज्ञवल्क्यं तु कार्याणि वर्जनीया प्रयत्नतः ॥७॥ वेदज्ञातो द्विजातीनां कुर्याद्ब्राह्मणतो भवेत् । एकगोत्रं द्वितीयं तु तृतीयाग्निस्तथैव च ॥७॥