________________
२४६८
व्याघ्रपादस्मृतिः एकगोत्र ब्राह्मणानां पृथक् गोत्रस्तथैव च । कुर्याच्छाद्धादि कार्याणि महालयां तु सिद्धये ॥७२॥ वानप्रस्थयतीनां तु ब्रह्मचारिस्तथैव च। कुर्याच्छाद्धादिकं तस्य व्याघ्रस्य वचनं यथा ॥७३।। पूर्वेद्य : क्षणितोविप्रो ब्राह्मणः कर्तृ के यथा । अनुज्ञायता कार्याणि कृपां कतु यथाविधि ॥७४|| पूर्वेध : क्षणितं विप्रं यजुः शास्त्र तथैव च । गोत्रं नाम समुच्चार्य व्याघ्रस्य वचनं यथा |७|| गायत्र्याः स्थानमास्यं च मंडलं स विधीयते। गायच्या गोमयं तस्य मंडलं कारयेद्ध वम् ॥७६।। गायच्या वत्सप्रस्थानं मंडलं कुरुते यदि । मंडलं तोयमादाय कुशतिलैस्तथैव च ॥७७|| मंडलं बाहुमात्रं च कुर्याद्व श्राद्धकर्मणि । देवकार्येषु सर्वत्रारत्निमात्रं प्रशस्यते ॥८॥ गृहस्योत्तरतोभागे कुर्याद् गोमयमंडलम् । उत्तरे मंडले देवा दक्षिणे पितरस्तथा ।।७।। हस्तस्यव्यवधानेन मंडले द्व' च कारयेत् ।
पूर्वप्लवं वृद्धिकरं नराणां,
तथोत्तरं चैव धनप्रदं ॥ धनक्षयं पश्चिमतप्लवेन,
आयुःक्षयं दक्षिणतप्लवेन । ८०