________________
२४८८
काश्यपस्मृतिः
ब्राह्मणेभ्यो निवेद्य शमीमयीनां समिधदधिमधुघृताक्तानामष्टसहस्र ं जुहुयात्, वास्तोस्पते इति काश्यपः ।
अथ नैमित्तिकानि व्याख्यास्यामः -
क्षीरभाण्डभेदने मंथने भंजने पुरोहललांगल गलचक्रतूपपतने रथविपर्यासने अश्व (अस्त्र) भंजने रजस्वला - शवस्पर्शने आदित्यास्तमने संदमंददुःश्वप्रदर्शने कर्णकेशपतिपुरोहणे पू(यू) पस्थलस्पर्शन मृतकसूतक भोजने चैव ब्राह्मणेभ्यो निवेद्य सचैले कृत्वा स्वप्रतिरथं जपेदिति काश्यपः ।
अथातः पात्राणां शौचविधि व्याख्यास्यामः -
पलेखने (१)न दारुपत्रे भस्मनांकांस्यं शीश्रुतास्त्रायसानां सिकताभिः शौचं । दंतशंखमणिराजतसौवर्णानां घर्षणं । मृण्मयानां पुनर्दहनं । धान्यवाससां वहूनां प्रोक्षणं काष्ठ रज्जुत्वक्चर्म चीर वेणु विदलपत्रपर्णानां चलवच्छौचम् ।
अथ पूर्व पापकर्मणां चिह्न व्याख्यास्यामः -
।
अगम्यागामी दुश्वर्मा तस्मात्प्रायश्चित्तं वेदात्मविशुद्धये । एतान् श्राद्ध परिवर्जयेत् ये चान्ये पंक्तिदूषकाः । क्षट्टघटा चा घटानटा प्रब्रजितरंगारतानिदेवलकनक्षत्रजीवकप्रामयाजकपर्य्याहितपर्य्याधारक विविंदकपौनर्भवानाश्नंति । अदन्तादेके नाश्नंति । भार्याजितस्य नगरग्रामयाजकेभ्यः अविश्रस्तघाती व्यंगोनक्षत्र सूचकाः ।