SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ प्रायश्चित्तवर्णनम् वर्जनीयाद्विजायते श्राद्धकर्मसु नित्यशः । दाराधीनाः क्रियाः सर्वा दाराः स्वर्गस्य साधनं ॥ ४ ॥ २४८६ इत्येतत्ब्रह्मणाप्रोक्त' काश्यपस्यानुशासनम् । सप्त पौनर्भवा कन्या वर्जनीया कुलाधमाः ॥ ५ ॥ वाचा दत्ता मनोदत्ता कृतमंगलकौतुका । उदकस्पर्शका या च या च पाणिग्रहीतिका ॥ ६ ॥ अग्न्युपायं गता या च पुनर्वाह्यस्य वादिका । इत्येताः कश्यपप्रोक्ता दहेयुः कुलमग्निवत् ॥ ७ ॥ प्ररोहत्यग्निमादाय पादपानां कुलंमहत् । न हि पुनर्भवादीनां कुलं तस्य प्ररोहति ॥ ८ ॥ पिता वा यदि वा भ्राता माता वा यदिवेतरः । नरश्च कृतपापानां गति यां याति तां श्रृणु ॥ ६ ॥ मनिवर्ती यथा श्येनो गच्छत्येव यमालयं । एवं च नरकं याति कन्या अमृतकारका ||१०|| पुनः सम्पद्यते नारी गतमात्मानमात्मनि । अस्थिमात्रं त्वचं भित्वा शुक्रं तेजोबलं तथा || ११|| शुद्धिं न ये प्रयच्छति दुहितरं लोभमोहिताः । तेषां तु नरके घोरे याति वै सप्तमं कुलम् ||१२|| गमनागमनायोगात् एवं शुक्र विधीयते । एवं ज्ञात्वा युक्तकन्यां विंदेत स तत्कुलात् ||१३||
SR No.032670
Book TitleSmruti Sandarbh Part 04
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages720
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy