________________
प्रायश्चित्तवर्णनम्
२४८७ . अथ लशुन-पलांडुगृञ्जन-कुंभीकुक्कुटभक्षणे सुरासीधुमधुमद्यपाने अयाज्ययाजने पतितसावित्र्युपनयने तैः प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य यत्र ग्राममृगाणां पशूनां शब्दो न श्रूयते तस्मिन्प्रदेशे अग्निं प्रणिपरिसमुह्य पर्युपरिस्सर्य सशिखवपनं कृत्वा प्राक् प्रणीतेन विधिना पुनः संस्कारमहन्तीति ।
अथ पंचमहापातकाः प्रवक्ष्यन्ते-- ब्राह्मणो नैव हन्तव्यः स्वस्वप्रक्षेपया द्विजैः । सुवर्गहरणं चैव कर्तव्यं न कथंचन ॥१॥ गुरुपत्नी न गच्छेत संस्पर्शश्च न तैश्चरेत् । महापातकसंज्ञेया निर्दिष्टानां मनीषिभिः ॥२॥ वत्सरत्रितयं कुर्यात् नरः कृच्छ विशुद्धये ।
आत्मतुल्यसुवर्ण च दद्याद्वाविप्रतुष्टिकृत् ॥३॥ आत्रेयीगर्भ राजन्यवैश्यौ यज्ञगतौ हत्वा एतदेवकुर्यात् ।
अथाकालि(क)व्याख्यास्यन्नाहअविनिरटकविद्य तवज्रनिर्घातप्रपतने भूमिचलने चैवाथनिम्नोत्तरे चैव प्रायश्चित्तं ब्राह्मणेभ्योनिवेद्य समीमयीनां समिध मधुदधिघृताक्तानामष्टसाहस्र जुहुयात् । शन्नोदेवीति काश्यपः। ___ यत्र वेश्मनि उलूकोनिपतति । गृहं गोधाकपोतः प्रविशति । कृष्टः शकुनिः श्येनो वारथभुज्ये(ध्वजे)वानिपतति । वल्मीक दीपिकागृहे पुरो ददति । शृगापुरोहणे कपाटघंटापुरोहणे चैव प्रायश्चित्तं