________________
२४८६
काश्यपस्मृतिः ब्राह्मणेभ्यो निवेद्य सशिरक्षुरवपनं कृत्वा प्राजापत्यं कृच्छ्रमाचरेत् । चीते गां दद्यात् । तिलधेनुं जलधेनुं चेतिकाश्यपः ।
अथ मृगमहिषगंडुकवराहशरभक्षसिंहव्याघ्रमंडूकशूकर मत्स्यग्राहशिशुमारादीनां वधेष्वहोरात्रं । चीर्णोते गां दद्यात् । मेष स त्रिरात्रं चीर्णान्ते हिरण्यं दद्यात् ।
अथ काक-वलाक-हंस-सारस-कारण्डव-चक्रवाक-गृध्रश्येनखंजरीट-टिट्टिभोलूक-शुक सारिकामयूरकाक-मद्र कलविक-कपोत कपिंजलादीनां वधेष्वहोरात्रं । चीर्णान्ते तिलान्दद्यात् ।
अथातः श्व-जम्बूक-विडाल-ऋषभरक्षुवासतोष्ट्र शूद्रवधे त्रिरात्रं च प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य प्राजापत्यं कृच्छचरेत् । चीर्णान्ते सत्रीहीन दद्यात् ।
कुकलास-सर्पनकुल-विडालगोजावधे त्रिरात्रं चीर्णान्ते लोहं दद्यात् ।
येषां व्यापादने प्रायश्चित्तमुक्तं तेषामेवोच्छिष्ठभोजने प्राणायामशतंकृत्वा घृतं प्राश्य शुद्धः स्यात् ।
जातमृतकसूतके ब्राह्मणो दशरात्रेण, क्षत्रियः पंचदशकेन, वैश्योविंशतिरात्रेण, शूद्रो मासेन शुद्धयति । तच्चेदंतःपुरवापतंति तत्समेन शुध्यावस्वहः । अब्राह्मणो न जायते, नाधीयीत, नाध्यापयेत्, न दद्यात् न प्रतिगृह्णीयात् । अशुचिर्द्विपदे चतुष्पदे । नादितदहः।
अथानशनमृतानामशनिहतानां वा अग्निप्रविष्टानां भृगुपतनसंग्रामदेशांतरमृतानां वा गर्भविनिःसृतानां त्रिरात्रेण शुद्धिरुच्यते।