Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers

View full book text
Previous | Next

Page 678
________________ प्रायश्चित्तवर्णनम् २४८७ . अथ लशुन-पलांडुगृञ्जन-कुंभीकुक्कुटभक्षणे सुरासीधुमधुमद्यपाने अयाज्ययाजने पतितसावित्र्युपनयने तैः प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य यत्र ग्राममृगाणां पशूनां शब्दो न श्रूयते तस्मिन्प्रदेशे अग्निं प्रणिपरिसमुह्य पर्युपरिस्सर्य सशिखवपनं कृत्वा प्राक् प्रणीतेन विधिना पुनः संस्कारमहन्तीति । अथ पंचमहापातकाः प्रवक्ष्यन्ते-- ब्राह्मणो नैव हन्तव्यः स्वस्वप्रक्षेपया द्विजैः । सुवर्गहरणं चैव कर्तव्यं न कथंचन ॥१॥ गुरुपत्नी न गच्छेत संस्पर्शश्च न तैश्चरेत् । महापातकसंज्ञेया निर्दिष्टानां मनीषिभिः ॥२॥ वत्सरत्रितयं कुर्यात् नरः कृच्छ विशुद्धये । आत्मतुल्यसुवर्ण च दद्याद्वाविप्रतुष्टिकृत् ॥३॥ आत्रेयीगर्भ राजन्यवैश्यौ यज्ञगतौ हत्वा एतदेवकुर्यात् । अथाकालि(क)व्याख्यास्यन्नाहअविनिरटकविद्य तवज्रनिर्घातप्रपतने भूमिचलने चैवाथनिम्नोत्तरे चैव प्रायश्चित्तं ब्राह्मणेभ्योनिवेद्य समीमयीनां समिध मधुदधिघृताक्तानामष्टसाहस्र जुहुयात् । शन्नोदेवीति काश्यपः। ___ यत्र वेश्मनि उलूकोनिपतति । गृहं गोधाकपोतः प्रविशति । कृष्टः शकुनिः श्येनो वारथभुज्ये(ध्वजे)वानिपतति । वल्मीक दीपिकागृहे पुरो ददति । शृगापुरोहणे कपाटघंटापुरोहणे चैव प्रायश्चित्तं

Loading...

Page Navigation
1 ... 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720