Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
आचारधर्मवर्णनं श्राद्धवर्णनञ्च २४६३ निषिद्ध ऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् । तिथितीथं विशेषे तु कार्य प्रेते च सर्वदा ॥२०॥ देवानृषी पितॄश्चैव तर्पयेत्तु प्रयत्नतः । आचम्य मार्जनं कुर्यात्ततः प्राणान्समापयेत् ।।२।। अग्रजन्मगृहे प्राप्त श्राद्धं सतिलकं भवेत् । तिलकेनविनाकार्य पितृकर्म निरर्थकम् ॥२२॥ अग्रजन्मैः सदाकायं श्राद्धं सतिलकं तथा। श्रौतस्मार्तानि कर्माणि तिलकेन समाचरेत् ।।२३।। मृत्तिका गोशकृत् दर्भा उपवीतोत्तरीयकम् । दद्याद्विप्रत्वमाप्नोति श्राद्धकाले विशेषतः ॥२४॥ गोपीचन्दनखण्डांश्च यो दद्याद्ब्राह्मणे यदि। अपि सर्षपमात्रेण ब्रह्महत्यां । व्यपोहति ॥२॥ मृदं यज्ञोपवीतं च श्राद्ध दद्यात्प्रयत्नतः । उच्छिष्ट शिवनिर्माल्यं कुर्याच्छ्राद्ध विशेषतः ॥२६॥ निषिद्धानि च वाक्यानि शूद्राणां योषितां तथा । शून्यमुखेन कर्तव्यं श्राद्ध कर्म यथाविधि ॥२७॥ श्राद्धं कुर्यात्तु शूद्रोऽपि शून्यं कुर्याल्ललाटकम् । ललाटेतिलकं दृष्ट्वा निराशाः पितरोगताः ।।२।। शूद्रणतिलकं कृत्वा श्राद्धकर्मसु यत्कृतम् । निष्फलं तद्भवेच्छाद्धं पितृणां नोपतिष्ठति ॥२६।। यो यस्यविहितो धर्मस्तेनधर्मेण कारयेत् । विपरीतं चरेद्यस्तु किल्विषी स निगद्यते ॥३०॥

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720