Book Title: Smruti Sandarbh Part 04
Author(s): Maharshi
Publisher: Nag Publishers
View full book text
________________
॥ श्रीगणेशाय नमः॥ * व्याघ्रपादस्मृतिः *
तत्रादौ स्मृतिमहत्त्ववर्णनम् ऋषिमेकान्तासीनं व्याघ्र मतिमतां वरम् । पप्रच्छुर्मुनयः सर्वे धर्मशास्त्रकथानकम् ॥ १॥ हुताग्निहोत्रं विधिवत् व्याघ्र वेदविदां वरम् । सर्वशास्त्रविधि ज्ञात्वा ऋषिभिश्चनमस्कृतम् ॥२॥ नमस्कृत्य च ते सर्वे इदं वचनमब्रुवन् । हिताथं सर्वलोकानां भगवन् कथयस्व नः ॥ ३ ॥ वेदतत्त्वार्थतत्त्वज्ञा यन्मां पृच्छथ संशये । ते सर्वे संप्रवक्ष्यामि यथादृष्ट यथाश्रुतम् ॥ ४॥ सर्वतीर्थान्युपस्पृश्य सर्वान्वेदान्प्रणम्य च । जप्त्वा तु सवसूक्तानि सवशास्त्रानुसारतः ॥५॥ सर्वपापहरं दिव्यं सर्वसंशयनाशनम् । चतुर्णामपि वर्णानां व्याघ्रः शास्त्रमकल्पयत् ॥ ६॥ ये. च पापकृतोलोके ये चान्ये धर्मदूषकाः । सर्वपापैः प्रमुच्यन्ते श्रुत्वेदं शास्त्रमुत्तमम् ॥७॥ तस्मादिदं वेदविद्भिरध्येतव्यं प्रयत्नतः । शिष्येभ्यश्च प्रवक्तव्यं सवृत्तेभ्यश्चसर्वतः ॥८॥ १५६

Page Navigation
1 ... 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720