Book Title: Siddhahem Sabdanushasana sah swopagnya San Laghuvrutti
Author(s): Hemchandracharya, Jambuvijay
Publisher: Hemchandracharya Jain Gyanmandir Patan
View full book text ________________
पञ्चमं परिशिष्टम् ।
अनुबन्धफलम्। उच्चारणेऽस्त्यवर्णाद्य आः क्तयोरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ।।१।। उदितः स्वरान्नोऽन्तश्चो: क्त्वादाविटो विकल्पनम् । रुपान्त्ये डे परेऽह्वस्व ऋकारादङ् विकल्पकः ।।२।। लकारादङ् समायात्येः सिचि वृद्धिनिषेधकः । ऐः क्तयोरिनिषेधः स्यादोः क्तयोस्तस्य नो भवेत् ।।३।। औकार इड्विकल्पार्थेऽनुस्वारोऽनिविशेषणे । तृकारश्च विसर्गश्चानुबन्धौ भवतो नहि ।।४।। कोऽदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो घश्च चजो: कगौ कृतौ ॥५॥ आत्मने गुणरोधे ङञ्चो दिवादिगणो भवेत् । जो वृद्धौ वर्त्तमाने क्त: टः स्वादिष्वथुकारकः ।।६।। त्रिमगर्थो डकार: स्याद् णश्चुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेच्चापुंसीति विशेषणे ॥७॥ रुधादौ ना(ता ?)गमे पो हि मो दाम: संप्रदानके । यस्तनादौ रकार: स्यात् पुंवद्भावार्थसूचकः ||८|| स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शः क्यादि: क्य: शिति प्रोक्त: षः षितोऽविशेषणे ॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्ध: कथितो मया ॥१०॥
ધાતુ અને પ્રત્યાયના અનુબંધના ફળનું પ્રતિપાદન કરનારી કારિકાઓનો भावार्थ. - ___ अनुबध्यते कार्यार्थं संबध्यते इत्यनुबन्धः मा व्युत्पत्यर्थन अनुसारे, अमु आर्य માટે જે યોજાય તે અનુબંધ કહેવાય છે. અર્થાત્ ઉપદેશ અવસ્થામાં જે આપેલો હોય છતાં પ્રયોગ અવસ્થામાં જે દેખાતો ન હોય તે અનુબંધ કહેવાય છે. (૧) અવર્ણસંબંધી પ્રથમ અક્ષર = અનુબંધ માત્ર ઉચ્ચારણ માટે જ છે. જેમકે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678