Book Title: Shuklyajurvediya Graha Shanti Prayog Author(s): Durgashankar Shastri Publisher: Durgashankar Shastri View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शास्त्रीदुर्गाशङ्करसंस्कृतग्रन्थमालानां ब्राह्मणोए आवश्यक संग्राह्य पुस्तको. कर्मकाण्डविभाग. १ ब्रह्मकर्मसमुच्चय-यजुर्वेदी विप्रोए अवश्य सङ्ग्राह्य छे. एमां १ प्रातरुत्थानविधि २ भूमिस्पर्श ३ प्रातःस्मरण ४ मूत्रपुरीपोत्सर्गविधि ५ दन्तधावनविधि ६ नयाची नित्यस्नानप्रयोग ७ गृहे प्रातःस्नानप्रयोग ८ हेमाद्रिस्नानप्रयोग गौणस्नानविधि १० दशविधस्नानप्रयोग ११ प्रातःसन्ध्या १२ पञ्चायतनदेवतास्थापनप्रकार शिवपञ्चायतनपूजा १३ मध्याह्नसन्ध्या १४ सूर्योपस्थान १५ ब्रह्मयज्ञ १६ निन्यतर्पण १७ वैश्वदेव १८ भोजनविधि १९ कात्यायनपरिशिष्ट भोजनसूत्र २० सायंसन्ध्या २१ शयनविधि २२ दारोपगमविधि २३ दशविधस्त्रीसङ्ग २४ यज्ञोपवीत निर्माणप्रकार २५ नूतनयज्ञोपवीतधारणप्रयोग २६ प्रमादायज्ञोपवीतनाशे विशेषप्रयोग २७ सूतके सन्ध्याविधि २८ सूत्रोक्तत्रिकालसन्ध्या २९ भस्मोदूलनप्रयोग ३० रुद्राक्षधारणपयोग ३१ भूशुद्धि ३२ भूतशुद्धि ३३ प्राणप्रतिष्ठा ३४ अन्तर्मातृका ३५ बहिर्मातृका ३६ महान्यास ३७ लघुन्यास ३८ रुद्रपूजन ३९ पञ्चवजन ४० ऋष्यादिस्मरणपूर्वकरुद्राभिषेक (रुद्राष्टाध्यायी) ४१ रूपरुद्रपकार ४२ रुदैकादशिनीप्रकार ४३ भगवद्गीतानो पन्दरमो अध्याय ४४ श्रीसूक्त ४५ सबीजनवग्रहमन्त्र जपप्रयोग ४६ चण्डी कवच ४७ एकषष्ट्युत्तरशतघापक्षमहारुद्रे अन्वाधान ४८ कुशकण्डिका ४९ आधारावाज्यभागहोम ५० द्रव्यत्यागसङ्कल्प ५१ अग्निपूजन ५२ अनौरुद्रध्यान ५३ अनौरुद्रपूनन ५४ वराहुति ५५ ग्रहमण्डलदेवताहोम ५६ सविनियोगशिवसङ्कल्पसूक्तहोम ५७ सविनियोगपुरुषसूक्तहोम ५८ सविनियोगनारायणसूक्तहोम ५९ सविनियोग अप्रतिरथसूक्तहोम ६. सविनियोगमैत्रसूक्तहोम ६१ सविनियोग अस्त्ररूपाङ्ग शतरुद्रियाध्यायहोम ६२ एकषष्ट्युतरपक्षाश्रयेण प्रधानहोम ६३ सविनियोग महच्छिरोरूप वयंसोमेत्यष्टकण्डिकाहोम ६४ सविनियोगशान्त्यध्यायमन्त्रहोम ६५ त्रयस्त्रिंशतखात्मकहरिहरात्मकद्वादशलिङ्गतोभद्रदेवताहोम ६६ रुद्रपीठदेवताहोम ६७ ग्रहपीठस्थ सर्वतोभद्रदेवताहोम ६८ ब्रह्मादिवास्तुपीठदेवताहोम ६९ रुद्रकल्पगुमानुसारिस्कान्दकाशीखण्डोक्तागजाननाविमूगलोचनान्ताश्चतुःषष्टियोगिनीपीठदेवताहोम ७० एकपश्चाशत्क्षेत्रपालपीठदेवाहोम ७१ अनादिष्टप्रायश्चित्तहोम ७२ स्विष्टकृद्धोम ७३ बलिदान ७४ पूर्णाहुतिहोम ७५ वसोर्धाराहोम ७६ रुद्रस्तुति ७७ आमप्रदक्षिणा ७८ भाारण - For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 110