Book Title: Shraddh Chandrika
Author(s): Divakar Bhatt
Publisher: Chowkhambha Sanskrit Series

View full book text
Previous | Next

Page 16
________________ श्राद्धचन्द्रिकायास्त्रुटिपूरणम् । मुदकुम्भश्राद्धनिषेधादद्यप्रभृति वर्षसमाप्तिदिनपर्यन्तान्युदकुम्भ श्राद्धान्यपकृष्य पार्वणविधिना तन्त्रेण सोदकुम्भानेनामान्नेन तनिष्क्रयेण वा करिष्य इति सङ्कल्प्य सङ्ख्यया परिविष्य प्रोक्ष्य नानापात्रस्थितान्यन्नान्यामानानि वा तनिष्क्रया वा पितपितामहप्रपितामहेभ्योऽमुकशर्मभ्यो वमुरुद्रादित्यस्वरूपेभ्योऽर्पितानि नानानामगोत्रेभ्योऽर्पतानि नानानामगोत्राणां ब्राह्मणनामातृप्तेः खधा कव्यं न ममेति सदक्षिणं दद्यात् इति ग्रन्थस्त्रुीटतोऽस्ति । पृ. १३४ पं. ८ श्रीमातामह गुरुचरणैरित्य नन्तरम्पतितपितृकेण कथमुल्लेखः कार्य इत्यत आह मण्डन: पितुर्नाम न निर्देश्यं महापातकदोषिणः । आवेदनादिकार्येषु किन्तु तत्परभाविनाम् ।। पितामहपुरोगाणां त्रयाणां नाम निर्दिशेत् । पितामहोऽपि दुष्टश्चेत्मपितामहपूर्वकाः ।। निर्देव्यास्त्रयो मास्तस्मिन्नपि च दूषिते । प्रपितामहपित्राद्यास्त्रयो वाच्या यथाक्रमम् ।। दुष्टश्चेन्मध्यमः कश्चित्तद्वनं पूर्वपश्चिमान् । त्रीनेव निर्दिशेन्मान किन्वतद्विशिष्यते ।। पितामहादित्रितये पित्रादित्रयभावना । अन्याशेऽपि सम्बन्धनिर्देशस्त्वेवमेव हि ॥ मात्रादीनामिदं स्त्रीणां योजनीयमशेषतः । इत्यधिकः पाठो द्वि. पु.।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 192