Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
॥ सूरिभुवनभान्वष्टकम् ॥
रचयिता - पंन्यासः कल्याणबोधिविजयगणी
सज्ज्ञानदीप्तिजननैकसहस्रभानो !
सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो !
दुष्कर्मभस्मकरणैकमनः कृशानो !
भावाद् भजे भुवनभानुगुरो ! भवन्तम् 11811
(वसंततिलका)
यो वर्द्धमानतपसामतिवर्द्धमान
भावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छद्मलोभरहितो गलिताभिमानो भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥२॥ तेजः परं परमतेज इतो समस्ति दुर्दृष्टिभितदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टिः भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥३॥
Jain Education International
-
तुभ्यं नमो भविकपङ्कजबोधभानो !
तुभ्यं नमो दुरितपङ्कविशोषभानो ।
तुभ्यं नमो निबिडमोहतमोघ्हभानो !
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥४॥
गुणैर्महानसि गुरो ! गुरुताप्रकर्ष !
पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ।
वृत्त्यैकपूतपरिशुद्धवचोविमर्श !
भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥५॥
कल्लोलकृद्वरकृपा भवतो विभाति देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥६॥ सीमानमत्र न गता न हि सा कलाऽस्ति प्रक्रान्तदिक्सुगुणसौरभ भाग्गुरोऽसि । दृष्टाश्च दोषरिपवः दशमीदशायां भावाद् भजे भुवनभानुगुरो ! भवन्तम् ॥७॥
त्वद्पादपद्मभ्रमरेण देव ।
श्रीहेमचन्द्रोक्तिकृता सदैव ।
भानो ! नुतोऽसीत्यतिभक्तिभावात्
त्वत्संस्मृतेः साश्रुससम्भ्रमेण ॥८॥
蛋蛋蛋
For Private & Personal Use Only
( इन्द्रवज्रा )
www.jainelibrary.org
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 562