Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
८ आ
जीवनदिग्दर्शनम् विदित्वा संसारासक्ताः श्वशुराद्याः पुनः नानोपसर्गर्भवन्तं चिक्तिशुः, परन्तु पूर्वीणपुण्यप्रतापेन पूज्यपितृप्रयत्नेन च शान्तिं गतास्ते । चातुर्मासे पूर्ण परलोकं जग्मुगुरवः श्रीझवेरसागरा येभ्यो विशिष्टविद्याग्रहणे उन्मनसो भवन्त आसन् ।
लघुवयसि गुरुविरहवेदनाव्याकुलाः श्रीमन्तः१९४८ तमे वर्षे पावनीचक्रुः स्वागमनेन राजनगरम्, ततः प्रायःप्रतिवर्ष विजयुः ग्रामानुग्रामम् । भवन्तः पवित्रयामासुः१९४९तमे उदयपुरं,१९५०तमे पालीनगरं, १९५१ तमे सोजतपुरं, १९५२तमे पेटलादं, १९५३तमे छाणी, १९५४तमे स्तम्भन. तीर्थ, १९५५तमे साणंदं च । व्याकरणतर्कन्यायशास्त्राध्ययनानुकूल्यार्थमाजग्मुः १९५६तमे वर्षे राजनगरे यत्र वर्षत्रितयं व्यतीतवन्तस्तत्रभवन्तःश्रीआनन्दसागराः। ततो भावनगरे चातुर्मासं कृत्वा पुनरागतवन्तो राजनगरे भवन्तो यत्र भगवतीयोगवहनपूर्विको पंन्यासपदवीं लेभिरे १९६० तमे वर्षे आषाढशुक्लदशम्यां पंन्यासश्रीनेमिविजयसकाशात् । वर्षान्ते स्वजन्मभूमि भूषयामासुः। ततः १९६२तमेऽब्दे भावनगरं, १९६३तमे सूर्यपुरं, १९६४तमे मुम्बापुरीं च महन्महःपूर्व पवित्रयामासुः। अस्यां मोहमयीनगर्या भवत्सदुपदेशेन स्वर्गस्थगुलाबचन्द्र देवचन्द्रेत्यभिधस्य महाशयस्य सम्मत्या संस्थापिता श्रेष्ठिदेवचन्द्र-लालभाइ-जैनपुस्तकोद्धार-संस्था एतत्कीर्यवाहकचतुष्टयेन यया लक्षरूप्यकात्मकस्य मूलधनस्य वृद्धिव्ययेन प्रसिद्धिमानीता अनेके ग्रन्था मनीषिमनोमयूरं नर्तयन्ति। चातुर्मासे पूर्णतां गते 'अन्तरिक्ष'तीर्थवन्दनाय जग्मुर्भवन्तः स्वशिष्यसमुदायसमेतास्तत्तीर्थगन्तसङ्घसार्धम् । ततः १९६५तमेऽब्दे प्रयाणं चक्रुः येवला प्रति । ततः १९६६तमे वर्षे पुनर्मण्डयामासुर्निजागमनेन मूर्यपुरंपंन्यासा इमे यत्रोपधानादिक्रिया कारिता। १९६८ तमाब्दीयं चातुर्मासं जातं स्तम्भनतीर्थे, ततश्चलिता इमे उपस्थितबुद्धयः छाणीग्रामं यत्र निजसंसारिकबन्धुःश्रीमणिविजयमुनिः पंन्यासपदवी प्रापितः पं.श्रीसिद्धिविजय(श्रीविजयसिद्धिमूरि )द्वारा । १९७० तमेऽब्दे पत्तननगरं प्रापुर्भवन्तो यत्र न केवलं प्राचीनागमप्रकाशने कटिवद्धा अभूवन् वेणीचंदसूरचंदेत्यभिधस्य श्रेष्ठिनो विज्ञप्त्यात्मकया प्रेरणया, किन्तु संस्थापयामासुःश्रीआगमोदयसमिति 'भोयणी'ग्रामे यद्वृत्तान्तलेशोऽवगम्यते आमुख( Foreword )तः । अपरश्च एभिरागमकामधेनुदोग्धृभिः अनेकाः साधुसाध्व्य उपकृता आगमवाचनया यत्प्रभावेण भवद्भ्य आगमोद्धारकेति पदवीं मुदा ददुः सर्वेऽपि सार्वा जनाः। द्वितीया आगमवाचना कर्पटवाणिज्येऽजनि, तृतीया तु राजनगरे १९७२तमाब्दीये चातुर्मासे चतुर्थी पञ्चमी च सूर्यपुरे । अस्मिन् मदीये जन्मनगरे गुलावभाइ बालुभाइ नाम्ना नगरप्रेष्ठिनाऽलङ्कृताया सभायां श्रीमन्मुक्तिविजयगणिवरविनेयरत्नबालब्रह्मचारिश्रीमद्विजयकमलमूरीशैः १९७४तमेऽब्दे वैशाख शुक्लदशम्यां विभूषिता भवन्त आचार्यपदवीप्रदानेन विविधनगरनगरीपतिष्ठितगृहस्थच्छात्रानुमोदनपूर्वकम् ।
१ १९६४ तमेऽब्दे विभूषिता इमे सूरिपदप्रदानेन । २ एतेषां नामधेयानि यथा-(अ) नगीनभाइ घेलामाइ, (आ) केसरीचद रूपचंद, (इ) वीजकोर( देवयन्द्रम्य सुपुत्री), (ई) जीवनचंद साकरचंद ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 562