Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जैनाचार्य-न्यायाम्भोनिधि-श्रीविजयानन्दसूरीश्वरशिष्यरत्नदक्षिणविहारि-श्रीमदमरविजयमुनिवर्यान्तिपञ्चतुरविजयमुनीनां
अभिप्रायः।
-+Ke+ सानन्दं निवेदयामि विविधानवद्यविद्याविशारदान् विद्वज्जनान् यदुताऽन्यत्र बहुषु IA स्थलेषु प्राङ् मुद्रिताऽपि न तथा सहृदयहृदयङ्गमा यथा झवेरी जीवनचन्द
साकरचन्दप्रयासेन श्री आगमोदयसमिति द्वारा प्रकाशिता श्रीजयविज- यगणि-श्रीसिद्धिचन्द्रगणि-श्रीसौभाग्यसागरसूरि-श्रीदेवचन्द्रमुनिवर्यविर
चितटीकाचतुष्कसमलङ्कृता शोभनस्तुतिरियम् । टीकाचतष्टयेऽत्र समासाः, छन्दोनाम, व्याकरणसूत्राणि, कोशादिसाक्षयश्च यथास्थानं निर्देश्य विविध विषयज्ञानामृतरसपिपासूनां प्राथमिकाभ्यासवतां छात्राणां पठने पाठनेऽतीव सौकर्यमकारि तत्तकर्तृभिः परोपकारनिष्ठविद्वद्वरिष्ठेमुनिप्रष्टैः । तत्रापि श्रेष्ठिरसिकदासतनुजनुषा M. A. इत्युपाधिधारिणा न्यायकुसुमाञ्जलि-स्तुतिचतुर्विंशतिका-वीरभक्तामराद्यनुवादकेनाऽस्याः संशोधकेन विदुषा हीरालालेन ( ) एतचिह्नन व्याकरणकोशादिस्थाननिर्देशः कृतः, सा चाऽनुसरणीया सरणिरतो विविधग्रन्थमुद्रापणदत्तचित्तैरुदात्तहृदयैरन्यैरपि महाशयेर्येन कथमपि कारणमासाद्य तत्तत्स्थानदिदृक्षूणां न स्यात् प्रचुरतरः प्रयासः । वृद्धिश्च ग्रन्थमहिम्नः।
परिशिष्त्रयेऽस्याः शोभनस्तुतेः प्रतिरूपा तत्तच्छन्दोयमककलितां न्यायविशारद-न्यायाचार्य-महोपाध्यायश्रीयशोविजयविरचितां सावचूरिकामैन्द्रस्तुति, श्रीसुमतिजिनस्तुतिसमानां श्रीराजसागरशिष्यरविसागरसन्दृब्धां सावचूरिकां वीरस्तुति, श्रीपार्श्वजिनस्तुत्यनुकारिणीमष्टपद्यप्रमाणां पदभञ्जिकासहितां पञ्चजिनस्तुतिं च मुद्राप्य विहितेयं समनस्कमनःस्पृहणीयाऽधिकतराम् ।
___ शोच्या किल दशा जैनानां यतः सर्वेष्वपि प्राचीनजैनपुस्तकभाण्डागारेषु पूर्वषिप्रणीता नानाविषयविभूषिता यमकश्लेषालङ्कारचित्रचित्रिता अप्रतिमपाण्डित्यमण्डिता यत्रतत्राऽव्यवस्थितरूपेण पतिता ईदृशोऽनेकशः स्तुतिस्तोत्रादयो ग्रन्था दृग्गोचरीभवन्ति, परंतु न जाने कथं करतलग तानपि प्रतिबृहद्ग्रन्थदत्तदृष्टयः उपेक्षन्तेतरामनेके विद्वांसोऽपि जनास्तान्।
___ अणीयानपि चिन्तामणियथा समूलमुन्मूलयति दारिद्यु, तनीयानपि दीपः प्रकाशयति गृहागणं विनाशयति च लीलयैव विस्तृतमपि तमोजालं तथा लघीयांसोऽप्यमी स्तुतिस्तोत्रकुलकप्रभृ. तयो ग्रन्थाः प्रकटयन्ति पूर्वाचार्यप्रतिभाप्रकर्ष, प्रमोदयन्ति सुमनसा मनांसि, उपकुर्वन्ति संक्षिप्तरु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 562