Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 15
________________ श्रीआनन्दसागरसूरिवराणाम् आगममुद्रापणस्य प्रगति सिषाधिषव इमे गुणभूरयः सूरयः प्रयाता मोहमयीनगरी मासद्वयान्ते । अनन्तरीयेऽब्दे तु पुनरागताः मूर्यपुरे यत्र जैनानन्दपुस्तकालयं संस्थापयामासुः । ततो झवेरी जीवनचंद.नवलचंदेत्यभिधानकेन सङ्घपतिना सार्ध चेलुर्भवन्तः पादलिप्तपुरीं श्रीसिद्धाचलाइवस्य तीर्थाधिराजस्य यात्रानिमित्तम् । तत्रापि प्रारब्धा आगमवाचना १९७६तमस्य हायनस्य चातुर्मासे । भवदनवद्यवैशारद्यचकितचित्ता आगमवाचनालाभकामुका देशान्तरवर्तिनोऽपि विज्ञाप. यामासुर्भव्यजनाः श्रीमतो भवतः सौवसौवपुरपावनार्थ क्षेत्रस्पर्शनया । अङ्गीकृत्य तेषां विज्ञप्ति विहारक्रमेण प्रथमं 'रतलाम 'नगरं पावयामासुः १९७७तमेऽब्दे चैत्रकृष्णद्वितीयायाम् । अत्र विवाहप्रज्ञप्ति-समवायाङ्गागमवाचनाषष्ठी प्रारब्धा 'श्रीऋषभदेवजी केशरीमलजी श्वेताम्बरसंस्था' च संस्थापिता ययाऽपि कतिपये ग्रन्थाः प्रकाशिताः । एतद्वर्षचातुर्मासं चक्रुः सैलानाराज्ये तनगराधिपतिश्रीदिलीपसिंहविज्ञप्तिपुरस्सरम् । सूरीश्वरसदुपदेशसुधारसास्वादनानन्दितचेतसा धर्मजिज्ञासुना नरपतिनाऽमुना जीवहिंसानिषेधात्मकोऽमारिपटहो ध्वनितः स्वदेशे मुद्रालेखश्च समादत्तः मूरिभ्यः। वर्षाऽन्ते समलश्चक्रे रतलामनगरम् , ततः भोपावरतीर्थ प्रति चेलुर्यात्राकाम्यया। ततः १९७८तमेऽब्दे पुनरागताः रतलामम् । वर्षाधिकं यत्र स्थित्वा मेदपाट( मेवाड )जीर्णचैत्योद्धारकर्मणि नगरवासिनः प्रोद्युक्तमनसः कृत्वा सम्मेतशिखरयात्रार्थ प्रस्थानं चक्रुः । १९८० तमेऽब्दे तत आगताः कलिकातापुरम् । अत्रापि ज्ञानप्रदीपमकाशनपटवोऽमी संस्थापयामासुः संस्था जैनसाहित्यस्य हिन्दीभाषान्तरपचारार्थ यत्कृते एकत्रीकृतानि रूप्यकाणां दश सहस्राणि । १९८१तमेऽब्दे अजीमगंजमलश्चक्रुः । ततः सम्मेतशिखरतीर्थस्य यात्रा विधाय १९८२तमऽन्दे मारवाडदेशे सादडीनगरं निजविहारेण विभूषयापासुः। ता उदयपुरं प्रति उदयं गता इमे मूराः१९८४तमेऽब्दे । तत्त्वार्थपरिशिष्टम, ऐन्द्रस्तुत्यवचूरिम, अन्ययोगव्यवच्छेदद्वात्रिंशिकावृत्ति, हैमव्याकरणानुसारीणि द्वित्रीणि व्याकरणानि नवीनानि, अन्यानि चाविज्ञातनामानि विरचय्य अखण्डपाण्डित्यमण्डितानि ग्रन्थरत्नानि विशेषतया वर्द्धितवन्तः मूरिपुङ्गवा इमे जैनसाहित्यमिति संश्रुतिः।। ___ एवं सामग्रीन्यूनतया किमप्यालिखितेऽस्मिन् आनन्दजीवने या; काश्चन त्रुटयः समभूवन् तत्परत्वे आहेतसिद्धान्तप्रचारदत्तचित्तेभ्यः साक्षरशिरोमणिभ्यः क्षमा याचमानो विरमामि हीरालालः। deas १'शेठ नगीनमाइ मंछुभाइ जैन साहित्योद्धार' नामकसंस्थायाः त्रिशत्सहस्ररूप्यकात्मिकायाः स्थापनाऽपि भवदुपदेशफलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 562