Book Title: Shobhan Stuti
Author(s): Hiralal R Kapadia
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 9
________________ ALLINRN N IN ॥ सूरिप्रेमाष्टकम् ॥ रचयिता - पंन्यास: कल्याणबोधिविजयगणी (वसंततिलका) श्रीदानसूरिवरशिष्यमतल्लिका स, वैराग्यनीरजलधि-निकटस्थसिद्धिः, गीतार्थसार्थसुपतिप्रणताङ्घ्रिपद्मः । संसारतारणतरी शमसौख्यशाली । सिद्धान्तवारिवरवारिनिधिः महर्षिः, स्वर्गापवर्गफलदः कलकल्पवृक्षः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥१॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥५॥ चारित्रचञ्दनसुगन्धिशरीरशाली, ऐदंयुगीनसमये हि समस्तवर्षे ! स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः । मन्ये न साधकवरः परिपूर्णशीलः। मौनप्रकर्षपरिदिष्टमहाविदेहः, मन्ये करालकलिकालजवीतरागः, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥२॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥६॥ कर्माख्यशास्त्रनिपुणो हानुहीरसूरिः, अत्यन्तनिःस्पृहमनःकृतदभ्ररागः, • विश्वाद्भुतप्रवरसंयतगच्छकर्ता । संतोषकेसरिविदीर्णविलोभनागः । जैनेन्द्रशासनमहत्कुशलौघकल्पः, कल्याणबोधिमचलं प्रतिजन्म दद्यात्, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥३॥ श्रीप्रेमसूरिरवताद्भवरागनागात् ॥७॥ दर्शस्य रात्रिसदृशे कलिकालमध्ये, क्वाऽहं भवद्गुणसमुद्रतलं यियासुः, प्रेमामृतेन विलसत्परिपूर्णचन्द्रः । नाऽहं भवत्स्तुतिकृतेऽस्मि समर्थबुद्धिः । लोकोत्तरास्वनितदर्शितसार्वकक्षः, नाऽहं भवत्पुनितपादरजोऽप्यरे ! ऽस्मि, श्रीप्रेमसूरिरवताद्भवरागनागात् ॥४॥ कल्याणबोधिफलदातृतरो ! नतोऽस्मि ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 562