Book Title: Shilodahrutikalpavalli
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ ३८ अनुसन्धान-५५ तं स्वीकरोति सुगतिर्निपुणं यथाधीर्योऽजस्रमाश्रयति शीलगुणं प्रथिष्टम् ॥४॥ शीलं सुधाकरकराऽमलमादरेण ये पालयन्ति भविका रसिकाः सुधर्मे । तेषामशेषसुखसन्ततिरङ्गमुच्चैन श्रीरिव त्यजति सद्म विवेकभाजाम् ॥५॥ वासोऽस्वप्ननिकेतने नरजनुश्चाचारशुद्धं कुलं पद्मा सद्मनि नीरजन्मनि यथा केलिं विधत्ते त्वलम् । माधुर्यामृतजित्वरं च वचनं नीरोगमङ्गं च यत् । तत् शीलाऽमरशाखिनः फलमिदं जानन्तु भो भूस्पृशः ! ॥६।। पापध्वान्तनिराकृताविह रविर्यद् वै सुधादीधितिः कल्याणावलिकैरवाकरसमुल्लासप्रदाने च यत् । यद्वाऽनेकमनोऽभिवाञ्छितसुखापूर्ती सुरानोकुहस्तन्नित्यं परिपालनीयमकलं शीलं सतां मण्डनम् ॥७॥ यः शीलमङ्गीकुरुते स धन्यो निजं स एवात्र जनुः पुनीते । सौभाग्यभाग्याभ्युदयैविशिष्टां स एव लोके लभते प्रतिष्ठाम् ॥ इन्द्रवज्रेयम् ॥ कर्मानोकुहपंक्तिकृन्तनविधौ यत् तीक्ष्णपशूपमं यच्चानेकभवौघसञ्चिततमोध्वान्तांशुमन्मण्डलम् । यच्च प्रौढकषायतापशमनश्वेताश्वबिम्बं परं तत् शीलं विमलीकरोति नहि कं संपालितं यत्नतः ॥९॥ व्यावलात्तु(?)रगद्विपादिका(क)बलोन्मत्ता अपि क्षोणिपास्तस्मै मानमनिन्दिताय ददते शीलेष्टदेवो हि यः । प्रोत्सर्पद्विषवेगदर्पकलिताः प्रौढाः पुनः पन्नगास्तं नैवात्र तुदन्ति यस्य सततं शीलामृतं सन्निधौ ॥१०॥ देवः श्लाध्यतमः स एव सुगुरुर्धर्मः स एवाऽनघो वंशः सोऽमलतामितो व्रतमलं सद्भिः प्रशस्यं हि तत् ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23