Book Title: Shilodahrutikalpavalli
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ अनुसन्धान-५५ ये शीले हिमवालुकाकुमुदिनी कन्दप्रभाजित्वरे लीनास्ते किमसारसंसृतिभवे सौख्ये रताः स्युः पुनः । गाङ्गे वारिणि हारिणि प्रतिदिनं ये मज्जनं कुर्वते ते किं कुत्सितकर्दमाकुलकुशे बध्नन्ति चेतोरतिम् ? ॥१९॥ ते दूरं लिहतेऽप्यशेय(?)विषमामाः शीलतोयऽन्वहं (?) प्रौद्वैरप्युपचारतन्त्रकुशलैः साध्यानवैद्यैरहो ! । शीलाच्चोत्कटशत्रवः समधिकं वैरानुबन्धोद्यता नश्यन्त्याशु तमोभरा इव रवेर्धर्मा इवाऽम्भोदतः ॥२०॥ क्षाराब्धेः क्षीरनीरं सकि(क?)लवनहुताशात् पुनस्तोयवर्षं कल्याणं पीतलोहाल्ललितगतिविलासं नितान्तं बकोटात् । पावित्र्यं पङ्कतोऽहेर्लपनकुहुरतः पुण्यपीयूषयूषं प्रेयः श्रेयः कुशीलादनवरतममन्दं समीहेत यो वै ॥२१॥ ये कुर्वन्ति सुराद्युपासनविधिं तेषां सुखं चैहिकं ये भूपावलिसेवनैककुशलास्ते शं लभन्ते नवा । ये रायं समुपार्जयन्ति च ततः सौख्यं न तेषां चिरं शीलादत्र परत्र चापि सुखिनः सर्वेऽङ्गिनः स्युः सदा ॥२२॥ तादृग् ना(नो)भावतंसैरविरलविलसद्रत्नरोचिविचित्रै! तादृक् कुण्डलैर्वा कनकसुघटितैर्हारिहारैर्न तादृक् । केयूराद्यैरशेषैरपि बहुरचितैर्मण्डनैर्नैव तादृक् शीलालङ्कारकेणात्र भवति भविनां यादृशी सा समन्तात् ॥२३।। ख्याता सा जडसङ्गिनी सुमनसां सेवालिनी सर्वतः सोऽप्येवामृतदीधितिर्निगदितो लोकैः कलङ्कीति वै । क्रूरैश्चन्दनभूरुहालिरपि साऽप्रत्नद्विजिलैर्वृता तत् किं वस्तु जगत्यनुत्तरमहो ! यत् शीलतुल्यं भवेत् ? ॥२४॥ नो तत्राऽऽमयसंचया न कुनयास्तिष्ठन्ति नैवाऽऽधयोनाऽपि ध्वान्तचयोपमान्यपयशोमुख्यानि दुःखान्यहो !! शीले देहिनमाश्रितेऽद्भुतसुखाधारे सुधाभेऽधिकं किं तार्थे वसति स्थितिं विदधते प्रोत्सर्पिदर्पाहयः ?॥२५॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23