Book Title: Shilodahrutikalpavalli
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ मई २०११ ध्यायन्त्यार्हतधर्ममात्महृदये या संचचाराऽवनौ दुःसञ्चारवनस्य विश्वविदितेन प्रोज्झिता स्वामिना । भुक्त्वा द्वादशवत्सरीं तु विपदं शीलेन सौख्यं पुनः प्राप्सीत् सा दमयन्त्यशेष भुवनस्तुत्या सती नन्दतु ॥५४॥ सिक्त्वा चालनिकाजलेन यकया चम्पाभिधायाः पुरोद्वाराणामुदघाटि वै त्रिकमहो ! शीलानुभावात् स्वात् । चक्रे श्रीजिनशासनोन्नतिरशेषेलास्पृशां साक्षिकं सा विश्वे जयतात् समग्रवनितामौलिः सुभद्रा सती ॥५५॥ देवः श्रीत्रैशलेयस्त्रिदशपतिमुखाऽस्वप्नकोटीभिरर्थ्यो यस्याः शीलव्रतस्याऽधिकमनणुतरां वै चकार प्रशंसाम् । यां च श्रीधर्मलाभाशिषमपि सुखदां प्राहिणोत् किं न सा स्यान्नुत्या सर्वत्र साध्वीसदसि हि सुलसोपासिका सर्वकालम् ॥५६॥ पूर्वे जन्मनि या गृहीतचरणाऽप्यालोक्य भोगे रतान् पुंसः पञ्च निदानमेव कृतवत्याप्तुं सुखं तत् ततः । लेभे पञ्च धवांस्तु पाण्डुतनयानग्रेसरत्वं सतीनां तस्यै द्रुपदाधिराजतनयायै श्रेयसं स्तात् सदा ॥५७॥ या नाऽभूद् युगबाहुमग्रजहतं वीक्ष्याऽपि सुव्याकुला याऽत्याक्षीत् पुरमप्यहो सुखपदं शीलं स्वकं रक्षितुम् । या माता च नमेर्नृपस्य जगति ख्याता ललौ सद्व्रतं सा रेखा मदनेति पूर्वपदयुग् देयान्मुदं वोऽतुलाम् ॥५८॥ वसुर्भर्तुरगारतस्तु समभूद् भ्रष्टा ययौ दुर्वनं पश्चाद् वारवधूगृहं पुनरकार्षीद् वैकलीं स्वां दशाम् । शीलं रक्षितुमाप्तवत्यपि सुखं भूयः सुधासोदरं सा श्रेयांसि तनोतु विश्वविदिता श्रीनर्मदासुन्दरी ॥५९॥ नैतन्नैतदनुष्ठितं समुचितं कृत्यं त्वया सर्वथा यत् श्रीमैथिलभूमिपालतनयां सीतामिहानीतवान् । दौःशील्याचरणात् सुखानि न भवन्तीति प्रियं याऽब्रवीत् सा ब्रह्मव्रतमौलिमण्डननिभा मन्दोदरी शं क्रियात् ॥६०॥ ४५

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23