Book Title: Shilodahrutikalpavalli
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ मई २०११ ५१ यैश्चापि स्मरभूधवो बहुबलोऽजेयो जितो लीलया दान्तैर्हेतिविवर्जितैरनुदिनं तेभ्योऽस्त्वजस्त्रं नमः ॥१०२॥ पीयूषप्रतिमं निपीय व[च]नं प्रेक्ष्याऽलसां सद्गतिं सप्रेमेक्षितमद्भुतप्रदमनिन्द्यं विभ्रमं भ्रूभवम् । वक्षोजौ च गभीरनाभिवलयं मध्यं कृशं योषितां स्वान्तं नो विकृतिं जगाम नियतं येषां हि तेभ्यो नमः ॥१०३॥ वामा क्लीबवदुत्तमैर्हि पशुमद्धेयं च सद्मासनं कुड्यस्याऽऽन्तरमप्यनङ्गरसयुक् स्त्रीणां कथा भिक्षुभि: प्राक्केलिस्मृतिरङ्गवीक्षणमपि स्वाङ्गेषु सत् संस्कृतिर्वर्ज्यं चाऽत्यशनं प्रणीतमपि च ब्रह्मव्रताराधकैः ॥१०४॥ शीलं चन्दनचन्द्रकाशकुसुमप्रालेयपिण्डोज्ज्वलं याः प्राग्ग्रं परिपालयन्ति नितरां तुच्छाऽपि ताभिर्ह्यहो !। स्त्रीजातिः पुरुहूतमुख्यसुमनोभिर्दानवैर्मानवै र्निर्ग्रन्थै: सुविचक्षणैरपि जने स्तुत्याः कृता नित्यशः ॥१०५॥ याः श्रीनन्दनसन्निभानपि परान् स्वप्नेऽपि वाञ्छन्ति नो पुंसो जल्पमनल्पमन्यमनुजैः साकं न याः कुर्वते । यास्तुर्यव्रतधर्मपालनपरा रत्नत्रिकाराध(धि)कास्ता लक्ष्मीरिह मन्महे वयमहो साक्षान्न वै योषितः ॥ १०६ ॥ अमङ्गलं शाम्यति दुःखजालं प्रणश्यति द्रागिह सर्वकालम् । येषां प्रशस्यादपि दर्शनाद् वै जयन्तु ब्रह्मव्रतधारिणस्ते ॥१०७॥ सुसञ्चितं धर्मधनं प्रविश्य यो वर्ष्मगेहेऽपहरत्यजस्रम् । अनङ्गचौरः प्रबलो जितो यैः सोऽप्यत्र तेभ्योऽस्तु नमस्त्रिसन्ध्यम् ॥१०८॥ सर्वज्ञसिद्धान्तपुरे प्रकुर्वन् राज्यं कृपाह्वोत्तमपट्टदेव्या । समं च सम्यक्त्वमहाप्रधान - प्रभूषितः शीलनृपोऽत्र जीयात् ॥१०९॥ यक्षाद्याः शकडालमन्त्रितनयाः सप्ताऽथ कंसद्विषो भामाद्या दयिताः सतीजननुताः कुन्त्यादिकाश्चाऽपराः । कौशल्याऽपि च देवकी जिन [पद ] न्यस्ताः समस्ता अपि श्रेयांसीह वितन्वतामनुदिनं सत्यः प्रभूतानि वः ॥११०॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23