Book Title: Shilodahrutikalpavalli
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
मई २०११
दारिद्यं क्लीबता रुक्ततिरि(र) मतिरपाण्डित्यमल्पायुरापत्कौरूप्यं नारकाणां गतिरधममनुष्यत्वमाशाविनाशः । तिर्यक्त्वं चेन्द्रियाणामपहतिरशुभ श्रेणिरित्यादि दुःखं दुःशीलैरत्र पुंभिः प्रबल भयचयैः साकमासाद्यते वै ॥८२॥ यद्दोर्दण्डविमुक्तबाणनिकरत्रस्ताः कुरङ्गा इव प्रत्यर्थिपृथिवीभुजो वनभुवं ह्याशिश्रियुः सर्वदा । लङ्का यन्नगरी बिभीषणमुखा यस्योद्भुताः सोदराः सोऽप्याप्तो निधनं गतस्तु नरकं दौः शील्यतो रावणः ||८३ || पराङ्गनासङ्गजुषां नराणां भवेद् यदा दुर्भगताऽपकीर्तिः ।
४९
तदा न चित्रं हृदि चिन्तनीयं मषी न कायय निषेविता किम् ? ॥८४॥ परिस्त्रियं पुण्यततेर्निहन्त्रीं सुखाशया येऽत्र भजन्ति मूढाः । शङ्के स्पृशन्त्युग्रविषोद्भुतां ते प्राणेच्छया क्रूरतरीं (रां) भुजङ्गीम् ॥८५॥ त्यक्त्वा निजं या दयितं विलज्जा परेषु रागं तनुते नरेषु । विद्युल्लताचञ्चलमानसायां रमेत कस्तत्र पराङ्गनायाम् ? ॥८६॥ मोक्षद्रुमे तेन कुठारघातो ददे च देहे च रणाभिधौकः । उन्मूलिता चारुगुणालिवल्ली येनाऽन्यनारीषु रतिः कृते ॥८७॥ निर्भर्तृका-सङ्गतिरुच्यते वै प्राज्ञैरनर्थैकनिबन्धनाय । कुलिङ्गिनीभिः सह रन्तुमिच्छा सर्वापहाराय तदा न चित्रम् ॥८८॥ न मातरं नो जनकं गुरुं वा हितं वचो न श्रुतमार्हतं च । मित्राणि बन्धून्न च देवताद्यं वै मन्यते वारवधूरतो ना ॥८९॥ या खानिरुर्व्यां कु(क) पटोच्चयानां यदीयचित्ते न कृपा कदाचित् । ध(अ?)न्यस्य हेतोर्विदधाति हाईं यासां (या सा ? ) कथं वारवधूः सुखाय
118011
निषेवते यो वनिताः प्रकामं पशुक्रियाभक्तमतिर्नृपाशः । स सूक्ष्मजन्तून् नवलक्षमानान् निहन्ति जैनागमवाक्यमेतत् ॥९१॥ यथा तरूणां दववह्नितोभीर्यथा र (रु) रूणां च हरेः करालात् । बिडालतः कुक्कुटशावकानां यथा तथा स्त्रीजनतो यतीनाम् ॥९२॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23