Book Title: Shilodahrutikalpavalli
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान-५५
नितम्बिनीं ये हृदये निधाय वाञ्छन्ति मोक्षं बत मुग्धलोकाः ।
आरुह्य ते लोहमयीं शिलां वै तरीतुमिच्छन्ति महाम्बुराशिम् ॥९३॥ व्यापत्खनिः सद्म कलेनिदान-मनर्थराशेः खलु याऽत्र लोके । स्वान्तं दुराराध्यतमं च यस्याः सा सौख्यहेतुर्वनिता कथं स्यात् ? ॥९४।। सा जातिरब्धौ विनिमज्जतु द्राक् कुलं च तद् यातु विदूरमाशु । गुणा विशन्तूग्रतमे हुताशे दुःशीलतायां निरतस्य पुंसः ॥९५॥ विज्ञाय किंपाकफलोपमानां-स्त्यजन्ति विज्ञा विषयानशेषान् । मूढाः पुनस्तत्र रतिं दधाना भवन्त्यजत्रं जनगहणीयाः ॥९६।। विद्योततोऽत्राभिजनो जनस्य शीलेन वै शुद्धतरेण शश्वत् । सालो हि मूलेन सुनिश्चलेन रुचिं दधाति च्छना(?)दिकै! ॥९७।। तृष्णा वञ्चनपाटवं वितथा(थ)वाग् वैधेयताऽलज्जता नैष्ठुर्यं च(त्व)भिमानिता मनसिजक्रीडारुचिः प्रायशः । शुग्रोषावविवेकिता च सहजा दोषालिरित्यादिका यत्र स्याद् वनितासु तास्विह पुमान् कुर्यात् कृती को रतिम् ? ॥९८॥ कर्तव्यो नहि योषितां प्रविलसत्स्नेहं गतानामपि विश्वासो हितमिच्छुभिर्बुधजनैनूनं कदाचित् क्षितौ । श्रीरामेण च लक्ष्मणेन च यथा तस्मिन् वने दण्डकाऽभिख्ये सूर्पणखाप्रदशितबहुप्रेमाऽपि नाऽङ्गीकृता ॥९९॥ भाषन्ते मधुरं वचो यदि पुनः प्रीति परां दर्शयत्यानन्दं रचयन्ति विभ्रमततिं कुर्वन्ति पुष्णन्ति शम् । तन्वन्त्यादरमद्भुतं च जनयन्त्येवेह चित्ते तथाप्यात्मज्ञा नहि विश्वसन्ति कुटिलभ्रूणां चरित्रे क्वचित् ॥१००॥ अर्च्यन्ते कुसुमेषुशासनधरास्ते निर्जरा जर्जरा मुक्त्यर्थं मनुजैरनेकविधिभिर्भक्तिप्रणुन्नैस्तदा । लोके किं नहि पूजयन्ति खलु ते गतवराहादिकानज्ञानप्रचयप्रनष्टमतयस्तत्त्वार्थमुक्ता यिह ॥१०१॥ नारीणां निशितैः कटाक्षविशिखै! भिद्यतेऽस्मोत्तरो(?) येषामत्र पवित्रसद्गुणजुषां शीलाह्वसन्नाहकः (?) ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23