Book Title: Shilodahrutikalpavalli
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ ४८ अनुसन्धान-५५ पुष्पेषुज्वलने घने ज्वलति हृत् तृण्याकुटीरे महान् रक्षोऽपि प्रविमुह्यतीह यदि कः स्याद् विस्मयो वै तदा ॥७४॥ कष्टैः काननवासजैर्बहुविधैरुयैस्तपोभिर्व्रतैर्योगैरङ्गसमन्वितैरपि(ति)तरां यै रञ्जितं भूतलम् । श्रूयन्ते यदि तेऽपि तापसवरा द्वीपायनाद्याश्च्युताः सत्शीलात् तदहो ! रिपोरिव कलाकेलेर्हि दुश्चेष्टितम् ॥७५॥ भ्रष्टोऽष्टश्रवणः पुराणपुरुषश्चोमापतिस्तापनः स्कन्दः सोऽपि हिमद्युतिस्तु निजकात् शीलादहो ! श्रूयते । अन्ये चाऽप्यमरा यदीह वनितानां कर्मकृत्त्वं घनं कुर्वन्त्येव तदा स्मरो हि विरलैः शक्येत जेतुं परैः ॥७६॥ येऽरातीन् रणभुव्यनुत्तरबलान् निघ्नन्ति वै हेलया मत्तं कुञ्जरमानयन्ति वशमत्युग्रं च कण्ठीरवम् । तेऽप्यानङ्गरसाकुला गतबला नार्यंहिपद्मेष्वहो ! शूरा ह्यत्र नरा लुठन्ति विषमं धिग् मान्मथं चेष्टितम् ॥७७॥ सम्प्राप्ते निधनेऽपि कातरवचो धीरा न जल्पन्ति ये कष्टां चापि दशां गता अपि निजं मानं न मुञ्चन्ति ये । कुर्वन्तः खलु तेऽपि दास्यमवशाः स्त्रीणामनङ्गानलज्वालाभिः परितप्यमानवपुषो दृश्यन्त एवाऽवनौ ॥७८॥ अद्यापि क्षितिमण्डलेऽत्यपयशो ध्वान्तोच्चयश्यामलं निन्द्यं नूपुरपण्डिताप्रभृतिकानामङ्गनानां महत् । शीलं स्थापयितुं कुशीलचरितज्ञातच्छलात् सन्ततं दक्षैरप्युपदिश्यते मुनिजनैः सर्वत्र शान्तैरहो ! ॥७९॥ किं कुर्मो वयमत्र चेदनियमा नूनं नराश्चाऽर्गलामुक्ताः शीलगुणं बलादपहरन्त्यस्मत्सकाशाद् ध्रुतं (ध्रुवम् ? ) । मा भूत् कस्यचनापि नि (वि) श्ववलये निन्द्या पराधीनता काश्चित् सत्त्वविवर्जिता यितितरां नार्यः प्रजल्पन्त्यहो ! ||८०|| दुःशीलतादिबहुदूषणतत्पराणामाख्यामि पाप्मपदमत्र वदन्ति दक्षाः । तत्सङ्गतिस्तु घनदुःखपरम्पराणां हेतुः कथं न भवति प्रविचार्यतां भोः ! ॥ ८१ ॥

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23