Book Title: Shilodahrutikalpavalli
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 12
________________ मई २०११ नार्यः कदाचन मनाग् मनसः स्वकीयान्नैसर्गिकीं कुटिलतां न परित्यजन्ति । ज्ञात्वेति तत्र न भवन्ति हि सक्तचित्ता: सत्पूरुषा य (ह्य) गडदत्तमुखा यथेह ||६८|| संत्यक्ताऽवनिजानिनाऽतिगहनेऽरणे गता दुर्दशां संछिन्नं पुनरेव हस्तयुगलं प्राप्सीन्नवं पेशलम् । भेजे भूरिसुखानि सर्वजगति ख्याता कलावत्यहो शीलस्याऽतिशयेन विस्मयकरं किं किं न सम्भाव्यते ? ॥६९॥ अथ ब्रह्मव्रताराधकेतरोदाहृतयः । तत्र तेषां (केषां) चिदभव्यानामपि स्वीकृत-सर्वविरतीनामपि व्रतखण्डना जायते सा तदधिकारे प्रोच्यतेपूर्वं यो नियमस्थितिं गुरुसकाशादग्रहीद् दुष्कलां निर्वेदात् कुशलत्वमाप सकलस्याऽर्हत्क्रियौघस्य च । सोऽपि ह्यार्द्रकुमारको व्रतविधिं हित्वा चतुर्विंशतिं वर्षाणां गृहसौख्यभाक् पुनरभूद् धिक् पुष्पचापोद्गतिम् ॥७०॥ श्रीशैवेयजिनस्य बन्धुरपि यः स्वीकृत्य जैनं व्रतं दर्यां रैवतभूधरस्य विशदध्यानं प्रपन्नः परः (रम्) । सोऽपीक्ष्याऽऽवरणप्रमुक्ततनुकां राजीमतीं रागवा ४७ नासाश्त (?)त्र तु चेत्तदा खलु भवेदन्यस्य का सङ्कथा ? ॥७१॥ यः शिष्योऽन्तिमतीर्थपस्य नृपतिश्री श्रेणिकस्याऽऽत्मभूरप्यत्युग्रतपोनिधिर्बहुतमव्याख्यानलब्ध्या सदा । जन्तून् बोधयति स्म यो दश दश श्रीनन्दिषेणो मुनिः सोऽप्यासीत् पणयोषिता सह रतो धिक् कामविस्फूर्जितम् ॥७२॥ सम्पर्कं स्वगुरोर्विमुच्य तटिनीतीरे तपोभिर्घनैः पार्श्वस्थांस्त्रिदशांश्चकार वशगान् यो वै सहेलं वशी । सोऽपि प्रालभताऽत्र निन्द्यनरकं सङ्गेन वारस्त्रिया संत्यक्तव्रतसंस्थितिर्वृजिनवान् द्राक् कूलवालो यतिः ॥७३॥ विद्यन्ते नहि किं सुपर्ववनितास्तारुण्यराढाञ्चिता लेखानामधिपोऽपि गौतमऋषेर्भेजे सि (?) यत् प्रेयसीम् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23