Book Title: Shilodahrutikalpavalli Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 9
________________ ४४ अनुसन्धान-५५ यत्कुक्षाववतीर्णवान् गुणनिधिः श्रीवज्रनामा विभुया भ्रागसम्मितेषु जिनपाद् वर्षेषु वीराभिधात् । कान्तभ्रातृसुतेष्वितेषु चरणं या स्वीचकार व्रतं स(सा)वो यच्छेनुद्गच्छस्य (? यच्छतु.... ) जयिनी श्रेयः सुनन्दा सती ॥४७॥ ख्यातो यः कलिकेलिमन्दिरमहो सर्वासुमद्ध्वंसकृद् यश्चाऽत्युग्रतरोरुपाप्मनिचयासङ्गैकबद्धस्पृहः । कामासक्तजनप्रपक्षकरणे दक्षो मुनिर्नारदः प्राप्नोत्यक्षरसम्पदं स यदि तत् शीलस्य लीलायितम् ॥४८॥ यो गाढं कपिलाख्यया त्वभयया संपीड्यमानो रहः शीलाद्वै निजकात् सुराद्रिवदहो नो चालितो वात्यया । क्रुद्धस्याऽपि कदर्थनान्न नृपतेः खेदं मनाक् चाऽऽप्तवांस्तं को वर्णयितुं सुदर्शनमिहेशः स्याच्च सद्दर्शनम् ॥४९॥ भर्तुर्यात्रिकचत्वारादिषु विगानं प्रोच्यमानं जनैः श्रुत्वाऽऽरक्षिक (क्षक) पीडनास्तु (तु) बहुधोत्सर्गं व्यधाद्वेश्मनि । यत्शीलप्रतिपालनेन विपदां नाशो बभूवाऽऽशु सा जीयादत्र मनोरमाह्ववनिता साध्वीजनैरानुता ॥५०॥ या श्रीनाभिजतीर्थनाथविलसद्वंशश्रियोऽलंकृतिर्या शीलेन निजेन चाऽपि धवलीचक्रेऽखिलं या बाल्येऽपि ललावशेषसुखदां जैनीं तपस्यां परां सा ब्राह्मी विदितोत्तमैर्गुणगणैः केनोपमेया भवेत् ? ॥५१॥ संप्राप्तामलकेवलाज्जिनपतेरादीश्वरात् संयमं जगत् । लान्ती वै विनिवार्य दिग्जयकृते याते नृपे त्वार्षभौ । या शीलावननिष्ठधीश्चिरतरं तेपे तपो दुश्चरं स्वीचक्रे व्रतमागतेऽपि भवतात् सा सुन्दरी वो मुदे ॥५२॥ प्राज्याद् राज्यपदाच्च्युताऽतिगहनाद् या काननाद् रावणेनाऽऽनीताऽपि निजां पुरीं नहि मनाक् तत्याज शीलं स्वकम् । यस्या वह्निरपि ज्वलन् जलमिवाऽभूत् शीलसम्पर्कतो भर्त्रा साकमवाप सौख्यमपि सा सीतासती नन्दतात् ॥५३॥Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23