Book Title: Shilodahrutikalpavalli Author(s): Shilchandrasuri Publisher: ZZ_Anusandhan View full book textPage 2
________________ मई २०११ ३७ कर्तानो सदाचार प्रत्येनो गाढ पक्षपात अने दुराचरण प्रति तीव्र अरुचि, काव्यना पदे पदे प्रगट थाय छे. दुःशील जनोने पण शील-पालननी रुचि जागे तेवी बोधदायक-प्रेरक रचना. काव्य क्यांक त्रुटित छे. पाटणना हेमचन्द्राचार्य भण्डारमाथी सत्तरेक वर्ष पूर्वे मेळवेल झेरोक्स-प्रति परथी आ सम्पादन कर्यु छे. ते प्रत अनुमानतः कर्ताना पोताना समयनी होय तेम जणाय छे. जोके निश्चित कहेवू जरा कठिन छे. आ कृतिनी बीजी प्रतिओ पण क्यांक होवी जोईए. ते मळे तो त्रुटित अंश पूरी शकाय. उपाध्याय संवेगसुन्दरगणि-विरचिता शीलोदाहृतिकल्पवल्ली ॥ स्तुत्वा वाचमनेकशास्त्रलहिरीगङ्गोपमा तीर्थकृद्वक्त्रावासनिवासिनी भगवतीं प्रोद्यत्प्रभावाञ्चिताम् । प्राप्य श्रीस्वगुरोः पदाम्बुजभवां स्फोर(?ट?)प्रपत्तिं परां शीलोदाहृतिकल्पवल्लिमतुलां कुर्वे सतां तुष्टये ॥१॥ जितो येनाऽरातिर्भुवनविदितः सम्बररिपुमहारागाहियँ व्यथयितुमलं न स्म भवति । शिशुत्वादारभ्य प्रचुरशमसङ्गैकरसिकः । स शैवेयो देवोऽवतु जिनपतिः प्रौढमहिमा ॥२॥ सुसंस्थानादानातिशयनिधयः सत्तमधियः सदा भव्या दिव्याऽमलगुणगणानामवधयः । सुरा यो(ये)दीर्घायुस्कलितवपुषः सत्सुखजुषो नराः शीलाल्लीलाललितगतयः स्युः सुगतयः ॥३॥ अथ वसन्ततिलकाच्छन्दसा द्वे वृत्तेतं नो जहाति विपुला कमला कदाचित् कान्तं कुलोत्थवनितेव विवेकभाजम् ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23