________________
SHAANT SUDHAARAS
PAGE NO. 43
5.2 पंचम भावना ( गीत )
विनय निभालय निजभवनम्,
तनु-धन-सुत-सदन स्वजनादिषु किं निजमिह कुगतेरवनम् ||१|| विनय०
5.2.1 We need to look after our own house (i.e. our soul) carefully. Our body wealth, family, beloved ones - none of them will be able to stop us from re-incarnating in an unpleasant life.
येन सहाश्रयसेऽतिविमोहा-दिदमहमित्यविभेदम् ।
तदपि शरीरं नियतमधीरम् त्यजति भवन्तं धृतखेदम् ||२|| विनय ०
5.2.2 The body that we possess & believe to be ours, even that is very fickle & perishable. On becoming weak, it will leave us.
जन्मनि-जन्मनि विविधपरिग्रह - मुपचिनुषे च कुटुम्बम् ।
तेषु भवन्तं परभवगमने, नानुसरति कृशमपि शुम्बम् ||३|| विनय०
Under JAINISM 4 NEXT-GEN
by JAIN YOUNG WING-JYW