________________
SHAANT SUDHAARAS
8.2 अष्टम भावना (गीत)
PAGE NO. 65
श्रृणु शिवसुखसाधनसदुपायम्, सदुपायं रे सदुपायम् । श्रृणु शिवसुखसाधनसदुपायम् ।
ज्ञानादिकपावनरत्नत्रय - परमाराधनमनपायम् ||१|| श्रृणु०
8.2.1 Let's listen to the true measures through which we can attain everlasting happiness. These ways are in the form of worshipping Gyan (Knowledge) Darshan (Perception) and Charitra (Conduct ) - the 3 jewels of Jainism.
विषयविकारमपाकुरु दूरं, क्रोधं मानं सह मायम् ।
लोभरिपुं च विजित्य सहेलं भज संयमगुणमकषायम् ||२|| श्रृणु०
8.2.2 By keeping sensory desires far away and winning over Kashay, let's chant the virtue of Saiyam.
उपशमरसमनुशीलय मनसा, रोषदहनजलदप्रायम् । कलय विरागं धृतपरभागं, हृदि विनयं नायं नायम् ||३|| श्रृणु
Under JAINISM 4 NEXT-GEN
by JAIN YOUNG WING-JYW