________________
SHAANT SUDHAARAS
PAGE NO. 93
12. BODHI DURLABH BHAVNA
12.1 श्लोक
यस्माद् विस्मापयितसुमन: स्वर्गसम्पद्विलासाः, प्राप्तोल्लासा: पुनरपि जनिः सत्कुले भूरिभोगे । ब्रह्माद्वैतप्रगुणपदवीप्रापकं निःसपत्नम्,
तददुष्प्रापं भृशमुरुधियः सेव्यतां बोधिरत्नम् ||१||
12.1.1 Right faith gives comforts of Devlok, various types of pleasures, good fortune in future lives & sacred posts. Let's worship such unique, unparalleled rare gem.
अनादौ निगोदान्धकूपे स्थिताना -मजस्रं जनुर्मृत्युदुःखार्दितानाम् ।
परीणामशुद्धिः कुतस्तादृशी स्यात् यया हन्त! तस्माद्विनिर्यान्ति जीवाः ||२||
12.1.2 How can beings who have fallen in the dark well of nigod and are trapped in Bhavchakra, purify their inner self and escape their sufferings ?
Under JAINISM 4 NEXT-GEN
by JAIN YOUNG WING-JYW