________________
SHAANT SUDHAARAS
PAGE NO. 77
यस्य प्रभावादिह पुष्पदन्तौ विश्वोपकाराय सदोदयेते । ग्रीष्मोष्मीष्मामुदितस्तडित्वान्, काले समाश्वासयति क्षितिं च ||३||
10.1.4 As a result of Dharm, the sun & moon arise everyday to bless the world, and rain falls on the heated ground and cools it down.
उल्लोलकल्लोलकलाविलासैर्न प्लावयत्यम्बुनिधिः क्षितिं यत् ।
न घ्नन्तियद्व्याघ्रमरुद्द्वाद्या, धर्मस्य सर्वोऽप्यनुभाव एषः ||४||
10. 1.5 The stormy and rising seas do not drown us. Why ? Wild animals like lions, tigers and even storms, fire, etc. do not destroy the human race. Why ? This is the consequence of Dharm.
यस्मिन्नैव पिता हिताय यतते, भ्राता च माता सुतः
सैन्यं दैन्यमुपैति चापचपलं यत्राऽफलं दोर्बलम् । तस्मिन् कष्टदशा विपाकसमये धर्मस्तु संवर्मितः
सज्ज : सज्जन एष सर्वजगतस्त्राणाय बद्धोद्यमः ||५||
10.1.6 When parents, siblings, everyone start neglecting, when armies become weak and hands that carried bow & arrow once, get paralysed; even in such unpleasant times, Dharm protects the entire world.
त्रैलोक्यं सचराचरं विजयते यस्य प्रसादादिदम् योऽत्राऽमुत्र हितावहस्तनुभृतां सर्वार्थसिद्धिप्रदः । येनानर्थकदर्थना निजमहः सामर्थ्यतो व्यर्थिता
तस्मै कारुणिकाय धर्मविभवे भक्तिप्रणामोsस्तु मे ||६||
Under JAINISM 4 NEXT-GEN
by JAIN YOUNG WING-JYW