Book Title: Santukumar Chariya
Author(s): H C Bhayani, Madhusudan Modi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 180
________________ १४४ अह तत्थ विम्हिय-मणो कउरव-कुल-गयण-मंडल-ससंक. । मह अन्न-भवे वि सणंकुमार तं चिय पई होज्जा ॥ १२४ इच्चाइ-बहु-वियप्पं विलवंतं सोउ कन्नयं एगं । धवलहरम्मि पविट्ठो निय-नामासंकिओ कुमरो ॥ १२५ दिटुं च तत्थ उत्तसिय-हरिण-नयणं ससंक-सम-वयणं । वामच्छिमेगमुल्लवइ तीए पुरओ समागंतुं ॥ १२६ सुंदरि सणंकुमारो सो तुह कि होइ जेण तमियाणि । । करुण-रवं विलवंती चिट्ठसि तं चेव सुमरंतो ॥ १२७ अह दोहमुस्ससेउं इयरी वज्जरइ मज्झ सो भत्ता । इच्छामेत्तेणं नउ वीवाहो अम्ह संजाओ ॥ १२८ जम्हा साकेयपुर-प्पहुणा सिरि-समरसीह-नरवइणा । सिरिचंदजसा-अभिहाणाए तप्पिय- मायाए वि ॥ १२६ दएणाणीय-सणंकुमार-रूवंकियं चित्तपडं । अवलोयंती अणुरायाउर-हियया खणद्धेण ॥ १३० . मुच्छा-निमीलियच्छी पडिया हं सुद्ध-धरणि-वलयम्मि । दिण्णा सणंकुमारस्स उदय-दाणेण साणंदं ॥ १३१ नीया य अप्पणा सह सयंवरा गयपुरम्मि नयरम्मि । पिउणा सणंकुमारस्स महियल-सिरोमणिणो ॥ १३२ कह-कह-वि तरुज्जाणे तेण समं दंसणं पि मह जायं ।। दिट्ठा य स-प्पसायं कुमार-रयणेण तेण अहं ॥ १३३ ।। किं पुण अकय-विवाहा खयर-कुमाराहमेण एगेण । अवहरिउं निय-कुट्टिम-तलाओ मुक्का इहाणेउं ॥ १३४ अह किं उवलक्खसि तं दिटुं सणंकुमारमेणच्छि । इय भणिरो च्चिय कुमरो तीए उड्डीकरेइ मुहं ॥ १३५ १२६. ४. पुरिओ.

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197