Book Title: Santukumar Chariya
Author(s): H C Bhayani, Madhusudan Modi
Publisher: L D Indology Ahmedabad
View full book text
________________
३०५
१५९ ‘राय-रिसी वि हु चिट्ठइ तुहिक्को अह पुणो पुणो तियसा । जावेयं . चिय · पक्खंतरेसु भमरा पयंपंति ॥ ३०.३ ता थोवक्खर-वयणेहिं भयवया जंपियं जहा वेज्जा । .. किं तुन्भे तणु-रोगे समेह अह कम्म-रोगे .वि ॥ ३०४ तणु-रोगे सयले वि उवसमावेमो न उ क्कम-वाहिणो । ता निय-निट्टणेण परिसेउ एगा (?) ।। करंगुलो जच्च-कणय-वन्ना पयंसिया मुणिणा । भणियं च अहं सयमेव इयर-वाहिं उवसमेमि ॥ ३०६ . . .. तुम्हाणं पुण जइ कम्म-रोग-उवसामणम्मि सामत्थं । ... ... .. विज्जइ ता उवसामह
. .
अंतर-रोग-वित्थारं ॥ तर राग-वित्थार
३०७ ता पणमेऊणं सणंकुमार-रायरिसि-पय-कमल-जुयलं । पयडिउं अप्पाणं कहिउं आगमण-वुत्तंतं ॥ ३०८ अविसयमावन्ना ते तियसा भयवं पि भव-उविग्गो । ..... वेयणमहियासेतो . सम्मं । चितेउमाढत्तों .. ॥ ३.०६. ... : वारिज्जइ एंतों सायरो वि कल्लोल-भिन्न-कुलसेलों। न य पुत्व-जम्म-निचिओं सुहासुहो कम्म-परिणामो ॥ ३१० रे जीवं सयं तुमए समज्जिया विविह-दुक्ख-दंदोली । ........ कुव्वंतेण अयाणुय पाव-ढाणाई सयलाई । ३११ पर-लोंय-नि प्पिवासा तह तह बढुंति पाणिणो मूढा । नर-नरय-तिरिय-भावे जह अहि यहियं? | दुहमुर्वेति ॥ ३१२ रे जीव कह वि नासो न होइ पुवज्जियाण कम्माण । ता सहसु अणुव्विग्गो जं तुह दुक्खं समावडइ॥ ३१३ सव्वस्स वि एस गई जं कयमन्नाण-राय-दोसे हिं
. तं परिणमइ अवस्सं पुन्वज्जिय-कम्म-वसगस्स ॥ ३१४ ३०५. १. तयणुरोगे. ३०६. ४. मृणिणो.

Page Navigation
1 ... 193 194 195 196 197