Book Title: Santukumar Chariya
Author(s): H C Bhayani, Madhusudan Modi
Publisher: L D Indology Ahmedabad
View full book text
________________
१६०
पुणरवि तए य : इमं खवियव्वं जं पुरा समायरियं । किं पुण सम्म खवणं बहु-निज्जरमप्पदुक्खं च ॥ ३१५ इय निच्छिऊण गरुए वि वाहिणो सहइ निज्जरावेही । सम्म कम्म-विवागं परिभातो स राय-रिसी ॥ ३१६ तत्तो भयवं कुमरत्तम्मिं मंडलिय-नरवइत्ते य। पन्नासं पन्नासं वरिस-सहस्साइं अइगमिउं ॥ ३११ वच्छर-लक्खं वच्छर-लक्खं चक्कित्त-समण-भावेसु । . अणुपालेऊणं गंतूण य सम्मेय-गिरि-सिहरे ॥ ३१८ मासिय-तवस्स-अंते कालं काऊण समय-नीइए । कप्पे सणंकुमारे जाओं देवो महिड्डीओं ॥ ३१६ तत्तो चुओ समाणो महा-विदेहम्मि गंतु सिझेही। .. सुगहिय - नामधेओं सणंकुमारो सुरों त्ति ॥ ३२०
इत्थं चक्रि-सनत्कुमार-विलसदृष्टान्तमन्तः स्वयं युष्माभिः परिभाव्य भो भव-भयाभ्यासाद् भृशं भीरुभिः । ६२१ कार्या दुष्कर-सर्व-सङ्ग-विरति/रैर्ययोत्तिर्यते । . नावेवार्णव-मार्गगामिभिरसौ संसार-वारांनिधिः ॥ . ३२२
॥ इति सनत्कुमार-चक्रवर्ति-कथानकं समाप्तम् ॥ . .
...

Page Navigation
1 ... 194 195 196 197