Book Title: Santukumar Chariya
Author(s): H C Bhayani, Madhusudan Modi
Publisher: L D Indology Ahmedabad
View full book text
________________
१४९
रयणउरम्मि महइभस्स सिद्विणो पिययमाए कुच्छिंसि । सुस्सिविण-सूइओ सो जाओ अंगुब्भवत्तेण ॥ १८४ नामं च वियरियं से पसत्थ-दियहम्मि जणय-जणणोहिं । महया महसवेणं जिणधम्मो त्ति पसिद्धं ति ।। १८५ तयणु अणुक्कम-उवलद्ध-जोव्वणो पत्त-कित्ति - वित्थारो। सुगुरु-पय-मूल-अहिगय-जीवाजीवाइ-तत्तत्थो ॥ १८६ सव्वत्था वि पसिद्धो जाओ एत्तो य नागदत्तो सो । मरिओ तहा विओ (?) नियडि-भुयंगी-गसिओ लोहग्गल-पिहिय-सुगइ-पहो (?) ॥ १८७ जाओ धिज्जाई अग्गिसम्म-नामो विहि-प्पओगेण । घेत्तूण परिव्वायग-वेसं तारिस-गुरूण पुरो ॥ १८८ वाल जण-प्पयडेणं तवो-विहाणेण बाढमप्पाणं । परिसोसेंतो परियडमाणो विस्सिंभराभोयं ॥ १८६ सिरि-रयणउर-पुरस्सुज्जाणं समागओ इओ य तहिं । परिवायगाणुरत्तो अहेसि हरिवाहणो राया ॥ १६० तेण य तमग्गिसम्म समागयं सोउ तव-सुसिय-देहं । निय-माणुसेहिं सद्दावेऊणं नियय [भव]णम्मि ॥ १६१ भणियं भयवं पारेयव्वं मह मंदिरे तए अज्ज । इत्थंतरम्मि विहिणो वसेण जिणधम्म-सिट्ठी सो ॥ १६२ पविसंतो निव-भवणे [ते]ण परिव्यायगेण सच्चविओ । अह पुव्व-जम्म-वेराणुहाव-विप्फुरिय-कोवेण ॥ १६३ १८४. ३ सूसिओ. १८६. ३. परियणमाणो. १६०. २. इउ. १९१. ४. नियणंमि.
.
3

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197