________________
प्रस्तारः
SS IIS
शता शता सं । इत्येककलोप्यकमात्रा ।
पश्चमस्तालाध्यायः
SS SS SS SS
निशा निता शता निसं । इति द्विकलमात्रा |
चतुष्कलमात्रा |
SS SS SS S S SS SS SS S
आनि विश आनि विता आशा विता आनि विसं । इति
७७
इति मात्रामात्र मुल्लोप्यकम्
(क० ) अस्य प्रस्तारो यथा - गुरुद्वयं लघुद्वयं गुरुं च लिखित्वा तदधः शताशतासान् लिखेत । इत्येककलोल्लोप्यकमात्रा । ततः सविच्छेदं गुरुचतुष्टयद्वयं लिखित्वा तदधो निशनितान् शतानिसांश्च लिखे । इति द्विकलोल्लोप्यकमात्रा । ततः सविच्छेदं गुरुचतुष्कचतुष्टयं लिखित्वा तदधस्तात् आनिविशान्, आशावितान्, आनिविसांश्च क्रमेण लिखेत् । इति चतुष्कलोल्लोप्यकमात्रा ॥
इति मात्रामात्र मुल्लोप्यकम
चतुष्कलमुल्लोष्यकम् |
,
SS SS SS SS SS SS SS SS
आनि विश आनि विता आश विता आनि विसं । वैहायसान्तं
SS SS SS SS SS SS S S
निविश आनि वितानि विता आनि विसं । चतुर्मात्रामात्रप्रयोगशून्यचतुष्कला ।
SS SS SS SS SS SS SS SS
आनि विश आनि विता आश विता आनि विसं । चतुष्कलान्त
मुल्लोप्यकम् ।
Scanned by Gitarth Ganga Research Institute