Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library

View full book text
Previous | Next

Page 586
________________ ५५६ संगीतरनाकरः पुटसंख्या ४६० ४०९ ३१९ ३४५ ३३२ ३७८ ३०८ २३८ २४३ स्पृष्टा ग्रहात्परं पूर्वी स्पृष्ट्वा ग्रहद्वितीयौ च स्पृष्ट्वा यदा ग्रहे न्यासः स्पृष्ट्रा विलम्ब्य द्वितीये स्पृष्ट्वा स्थायिनमेतस्मात् स्फुठप्रहार: सुभरं स्फुरितः खसितश्चेति स्फुरितं प्रहतत्पूर्वी स्फुरिते कम्पिता तन्त्री स्फुरितर्मूर्च्छनासंज्ञैः स्फुरी स्फुरणकश्चेति स्यातामलगपाटौ द्वौ स्यात्तदासमं ताल स्यात्तदर्धपलो भाण: स्यात्पादः प्रतिपादश्च स्यात्सप्तविंशतिः सार्ध स्यादक्षरसमं गीत स्यादस्माधुद्धवीराणां स्यादावापोऽथ निष्काम: स्याद्रा मूर्च्छनादीनां स्याद्दशाकुलदैयेण स्याद्धस्तदेय: परिधी स्याद् द्वादशकलं खण्ड स्याद्रूपशेषमोघश्च स्यादेफः स्कन्धसञ्चेन स्याद्वर्णसरबद्धो वा स्याद्वितस्तित्रयं ध्ये स्युरारोहावरोहाभ्यां स्रोतोगताख्यया यत्या पुटसंख्या ३१३ स्वपक्षसाधनं तद्वत् ३११ स्वपङ्क्तिस्थालिंखेदकान् ३०८ स्वपुटं पीडयेद्वामः ३८५ स्त्रैदेय॑मानदैर्ध्य च ३१२ स्वमतेऽभ्युपगम्यन्ते ४९७ स्वमानाद् दृश्यते तार २३९ स्वरत्रयं विरम्याथ ३८२ स्वरदयं द्विरारुह्य २४१ स्वररन्ध्राण्यामुयाता २४५ स्वरस्फुरणकोत्फुल्ल ३९७ स्वरस्थाने कम्पनेन ३४९ स्वरस्थाने द्रुतं कम्रा ४९७ स्वरा: परे स्युः सारीणां ४८२ स्वरागयोनिजातेस्तु ८७ स्वराणां किंतु वैणानां ३४७ स्वरार्ध स्यादूर्वतया ४९७ स्वरो वंशे द्वितीयोऽस्य ४८५ स्वरो द्वितीयो जायेत ४ स्वरोदयेऽप्यनुलयः २४८ स्वस्थानप्रक्रियेवेष ४७८ स्वस्थानं प्रथमं तोड्याः ४७३ स्वस्थानं प्रथमं प्रोकं २७२ स्वस्थानमादिमं राम २४९ स्यस्थानमायं भैरव्याः ४१२ स्वस्थानमायं मल्हारे ४३९ स्वस्थानवदपस्थाने २८५ स्वोद्ग्राहे यत्र मुक्तिस्तत् २७१ ४५१ हंसनाद: सिंहनादः २९२ ३२ २४७ ३५० ३८६ ३२४ ३५१ ३६२ ३८० ३७८ ३८२ ३६० १४६ Scanned by Gitarth Ganga Research Institute

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626