________________
१८६
संगीतरत्नाकर:
सर्वलान्ताः क्रमाज्ज्ञेयाः संख्या सर्वाङ्कसंगतेः । इति लघुमेरुः
१
१
१
१
२
२
१
3
१
३
२
४
३
४
३
५
१
७
५
६
४
१०
१२
७
७
१
१०
१८
२१
१०
५
२०
३३
३४
१४
८ ९
१
१५
२९
६१
५५
२१
१०
इति लघुमेरुकोष्ठकम्
;
द्विलघव: ; एवमेकोत्तरवृद्धलाः सन्तो ज्ञेयाः । सर्वलान्ता इति । अन्त्यकोष्ठाङ्केन सर्वलघवो भेदा ज्ञेया इति प्रकृते द्रुतप्लुत प्रस्तारे सप्तम्या ऊर्ध्वपङ्क्तेरधः कोष्ठम्थेन सप्ताङ्केन लघुहीना भेदा ज्ञेयाः ; द्वितीयकोष्ठस्थेन द्वादशाङ्केनैकलघवो भेदा ज्ञेया:; तृतीयकोष्ठस्थेन दशाङ्केन द्विलघवो भेदा ज्ञेयाः; अन्त्य काष्ठस्थेन चतुरङ्केण सर्वलघवो भेदा ज्ञेया इति सर्वत्र द्रष्टव्यम् । ज्ञेयान्तरमप्याह — संख्या सर्वाङ्कसंगतेरिति ॥३५०, ३५० ॥ इति लघुमेरुः
(सु०) लघुमेरोर्ज्ञेयं कथयति — कोष्ठाङ्गैरिति । ऊर्ध्वपङ्क्तिगैः ; ऊर्ध्वपङ्क्तिस्थितैः, कोष्ठाकैः ; अधः कोष्टमारभ्य, द्रुतादयो भेदा ज्ञेयाः । अन्तेषु सर्वलघ्वन्ताः सर्वाङ्गमेलनात्संख्यापरिज्ञानं चानुषङ्गात्सिध्यति ॥ ३५०,३५०-॥ इति लघुमेरु :
Scanned by Gitarth Ganga Research Institute