Book Title: Sangit Ratnakar Part 03 Kalanidhi Sudhakara
Author(s): Sarangdev, Kalinatha, Simhabhupala
Publisher: Adyar Library
View full book text
________________
५२१
पुटसंख्या
२७९ २३८
२५१
२२२
२०२
श्लोकार्धानामनुक्रमणिका पुरसंख्या
३८० तथा यथा पिनदास्ये ३९७ तथा लयान्तरगत: ४२५ तथास्या दोरिकादेश ४६१ तयेकद्वित्रियोंकार ३०९ तथैवातिदुतलयं २८६ तदकाधस्तनः सार्ध १३२ तदद्वेष्वेव पूर्वोक ४३० तदधोऽधश्च तावन्ति २२७ तदभावे तु षष्ठाके २८७ तदर्ध पिण्डसंयुक्त २६३ तदर्धवर्णसंयुक्ता २०. तदर्धार्धादिमेदेन ३७४ तदर्धे मेढकोपान्ते ३१. तदर्थो मेढकोपान्त्ये १८९ तदा दो देति वर्णाः स्युः २६१ तदा चतुर्थ स्वस्थानं ३५६ तदा द्राविडगौडस्य ३१५ तदा द्वितीयं स्वस्थानं २८५ तदान्यासां वादनं यद् ३५७ तदासारितवद्भाति २२९ तदास्तामुच्यते किंतु
८२ तदुक्तं सकलं वाद्य ४६४ तदुद्भवमोद्भूतं ४७६ तदूर्घ चक्रिका स्थाप्या ३५६ तदोत्क्षिप्ता संनिविष्टा ४७४ तदोषाच्छादनं मार्ग ३१७ तदादशकलं प्रोकं २५२ तवादशकलाताल २५४ तद्धीमिति छण्डणान्तः
ततो दी? रिमौ कृत्वा ततो दु:सरसंचार ततो मध्यममित्येवं ततो मध्यलये ताळे ततो यदि ग्रहे ताले ततो लोहमयीं श्लक्ष्णां ततो हिंकार ओंकार: तत्किंचिदधिकं वारे तत्ततं सुषिरं चाव तत्तत्सारीप्रदेशस्थां तत्वं भवेदनुगत तत्पङ्क्तीनामपि ज्ञेयं तत्परं दीर्घतां नीत्वा तत्परं स्थायिनं तस्मात तत्परा: स्वस्वपूर्वात: तत्र जातिख्दात्ता स्यात् तत्र रक्तिविशेषस्य तत्र लमशिखाथोर्धा तत्र लघ्वीगतं लक्ष्म तत्र शब्दगुणेष्वेव तत्र श्रीशार्ङ्गदेवेन तत्रार्धमन्त्यमादौ स्याद् तत्रैकसरजोडात्वं तत्रैका वक्त्रमात्रा स्यात् तत्सर्व वंशवायेऽत्र तथा कवलयोस्ताभ्यां तथा तथा विधातव्यं तथा नीरटितो हादः तथापि वालबोधाय
२९३
३६३, ३६५
२५०
१२०
३३७
૨૪૬
४८६
३८९ २३८ ३६०
२७७
Scanned by Gitarth Ganga Research Institute

Page Navigation
1 ... 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626